________________
Jain Educatio
268
इमं कुमार ! लहु मे रहं देसु ||४६ || तो भूखेवेण लहुं ओसरिओ परियणो तओ तेण । अब्भत्थिओ कुमारो, भणियं मह अस्थि | वरविज्जा ॥४८॥ वंणक्खोहणिनामा वारस वरिसाई पुब्वसेवा से । विहिया विहीर संपइ उत्तरसेवं करिस्सामि ||४८|| गंतुं किन्हचउद्दासिरयणीए मसाणमज्झमागम्मि । काउं उत्तरसाहगमह तं वरसचसंप || ४९|| अज्जदिणाओ दसमे दिणम्मि कसिणा चउद्दसी होही । ता तुह साहिज्जेणं सा सिज्झइ मज्झ निन्तं ॥ ५० ॥ तो कुमरेण भणियं एएण असारहयसरीरेण । जइ कस्सवि उवयारो कीर | ता किं न पज्जचं ? ॥ ५१ ॥ इय तव्वयणं पडिवज्जिऊण कुमरेण सो तओ भणिओ। गच्छ तुमं सद्वाणं सो पभणइ तुज्झ पासम्मि ॥५२॥ चिट्ठिस्समहं सुपुरिस ! तुज्झ अणुन्नाए, भणइ कुमरोवि । किमजुत्तं जई चिट्ठसि चिट्टसु जा एइ सा रयणी ॥५५॥ इय भणिउं सो निच्चं कुमरसमीवे करेइ सयणाई । दद्रूणं मंतिसुओ पभणइ किमिहेस पासंडी १ ॥ ५४ ॥ जंपर कुमरो कज्जेण, मंतिपुत्तो भइ एयस्स । कि कापालिको वलितदेहः । द्वारस्थितस्तव दर्शनमीहते ततो मुञ्चेति भणिते ॥ ४५ ॥ तेन स परिमुक्त आशीर्वादमुपायनं कृत्वा । उपविष्टो भणतीदं कुमार ! लघु मे रहो देहि ॥ ४६ ॥ ततो भ्रूक्षेपेण लघ्वपसृतः परिजनस्ततस्तेन । अभ्यर्थितः कुमारो, भणितं ममास्ति वरविद्या ॥४७॥ भुवनक्षोभणीनामा द्वादश वर्षाणि पूर्वसेवा तस्याः । विहिता विधिना संप्रत्युत्तरसेवां करिष्यामि ॥ ४८ ॥ गत्वा कृष्णचतुर्दशीरजन्यां श्मशानमध्यभागे । कृत्वोत्तरसाधकमथ त्वां वरसत्त्वसंपन्नम् ॥४९॥ अद्यदिनाद् दशमे दिने कृष्णचर्तुदशी भविष्यति । ततस्तव साहाय्येन सा सेत्स्यति मम निर्भ्रान्तम् ॥१०॥ ततः कुमारेण भणितमेतेनासारहतशरीरेण । यदि कस्याप्युपकारः क्रियते तर्हि किं न पर्याप्तम् ॥५१॥ इति तद्वचनं प्रतिपद्य कुमारेण स ततो भणितः । गच्छ त्वं स्वस्थानं स प्रभणति तव पार्श्वे ॥ ५२ ॥ स्थास्याम्यहं सुपुरुष ! तवानुज्ञया, भण कुमारोऽपि । किमयुक्तं यदि तिष्ठसि तिष्ठ यावदेति सा रजनिः ॥ १३ ॥ इति भणित्वा स नित्यं कुमारसभीने करोति शयनादि । दृष्ट्वा
For Personal & Private Use Only
ainelibrary.org