SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ सु०च० भी०का कज्जेण, जेणं सह आलाबोधि नहु जुत्तो ॥५५॥ मइलइ सम्मत्तमलं इमेण सह संथवो सुथेवोवि । ना पसिय कुमार ! एवं चएसु दरं कुपासंडिं ॥५६।। सव्वं चिय सुलहमिणं रज्जं विज्जा धणं च धनंच । एकं जयइ दुलहं सम्मत्तं चत्तअइयारं ॥५७।। जह गिरिवराण मेरू सुराण इंदो गहाण जह चंदो। देवाणं जिणचंदो तह सम्मरं च धम्माणं ॥५८५ सो जम्मो जो मणुयत्तणम्मि, तं माणुस | जहिं धम्मो । सो धम्मो जन्य सया सम्मत्तं निच्चलं होइ॥५९॥ तस्स पुण निच्चलत्तं अइयाराणं विवज्जणं, तम्हा। दसणमित्तंपिइमस्स चियह पासंडिरुहस्स ॥६०॥ दुजणसंगो जइवि हु मुहमहुरो भाइ कहमवि तहावि । परिणामेणुवयकालकूडविरियं विसेसेइ ॥६॥ बुद्धिमयरहरभणियं सोउं कुमरोवि भणइ एवमिणं । दक्खिनखिन्नमइणा पडिवन्नमिणं तहावि मए ॥६२॥ पडिक्ने निव्वहणं एवं तु महब्वयं सुपुरिसाण। नियतणुकलंककारिपि मुयइ किं ससहरो ससयं?॥६३॥ अहवा । किं कुणइ कुसंगो माणुसस्स नियधम्मकम्मसु मन्त्रिसुतः प्रभणति किमिहेष पाखण्डी ! ॥१४॥ जल्पति कुमारः कार्येण, मन्त्रिपुत्रो भणत्यतस्य। किं कार्येण, बेन सहालापोऽपि न खलु युक्तः ॥५५॥ मलिन यति सम्यक्त्वमलमनेन सह संस्तवः सुस्तोकोऽपि । तस्मात्प्रसद्य कुमार ! एतं त्यजदूरं कुपाखण्डिनम् ॥५६॥ सर्वमेव सुलभमिदं राज्य विद्या धन च धान्यं च । एकं जगति दुर्लभ सम्यक्त्वं त्यक्तातिचारम् ॥१७॥ यथा गिरिधराणां मेरुः सुराणामिन्द्रो ग्रहाणां | यथा चन्द्रः। देवानां जिनचन्द्रस्तथा सम्यक्त्वं च धर्माणाम् ॥५८॥ तज्जन्म यन्मनुजत्थे, तन्मानुष्यं यत्र धर्मः । स धर्मों पत्र सदा सम्य|क्त्वं निश्चलं भवति ॥१९॥ तस्य पुनर्निश्चलत्वमतिचाराणां विवर्जनं, तस्मात् । दर्शनमात्रमप्यस्य त्यज पाखण्डिदस्य ॥१०॥ दुर्बनसको यद्यपि खलु मुखमधुरो भाति कथमपि तथापि । परिणामणोपहतकालकूटवीर्याद् विशिष्यते ॥६॥ बुद्धिमकरगृहमषितं श्रुत्वा कुमारोऽपि भणत्वमिदम् । दाक्षिग्यखिन्नमतिना प्रतिपनामिदं तथापि मया ॥६२॥ पतिपन्न निर्वहणमेतत्तु महावत सुपुरुषाणाम् । निजतनुकाकारिणमपि १३४॥ Jain Education a l For Personal & Private Use Only SHRhinelibrary.org
SR No.600190
Book TitleSupasnaha Chariyam
Original Sutra AuthorLakshmangani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages430
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy