________________
270
|दिवस्स । विसहरासिरेविवसिओ किं न मणी गरलमवणेइ ॥६॥अह पभणइ मंतिसुमो जइ पडिवनाम्म निव्वहइ कुमारो । वो पुवंगी-| कयनिरइयारसम्मत्तमुन्वहउ ॥६५॥ विसहरमणी अभावुगदव्य, जीवो उ भावुगं, तम्हा । सम्मं चिंतिज्जतो दिटुंतो एस जं किंचि ॥६६॥ एवं पन्नविओवि हु तेण कुमारो अणेगजुत्तीहिं । न चयइ तं पासंडि विडंविओ दुरभिमाणेण ॥६॥ एवं च कमाणे चउदसिरयणीनिसाहसमयम्मि । कावालियभाणिएणं संचाहिउँ लम्गए कुमरो ॥६८॥ परिहेई अइमसिणं नियंसणं निविडवीरगंठीए। बंधेइ मल्लगंठीए केसपास सखम्गो सो ॥६९॥ वंचिय परियणमेगो करंकचयभीसणे मसाणम्मि । कालालिएण सदि संपत्तो सो खणदेण ॥७०॥ लिहिऊण मंडलं सो पूएर मंतदेवयं किंपि । कुमरस्स सिहाबंधं काउं समुवडिओ जाव ॥७१।। तो कमरेण मणियं नियसत्तं चेव मह सिहाबंधो । पगयं चिय कुणसु तुम निन्भयचित्तो महाभाग ! ॥७२॥कढियकरवालललंतजीडाभीमो कवालिणो पासे।पंचामुञ्चति किं शशधरः शशकम् ! ॥६॥ अथवा । किं करोति कुसङ्गो मनुष्यस्य निजधर्मकर्मसु दृढस्य । विषधरशिरस्यप्युषितः किं न मणिर्गरलमपनयति ! ॥६५॥ अथ प्रभणति मन्त्रिसुतो यदि प्रतिपन्न निर्वहति कुमारः । ततः पूर्वाङ्गीकृतानतिचारसम्यक्त्वमुद्बहतु ॥६५॥ विषधरमणिरभाबुकद्रव्यं, जीवस्तु भावुकं, तस्मात् । सम्यक् चिन्त्यमानो दृष्टान्त एष यत्किञ्चित् ॥६६॥ एवं प्रज्ञापितोऽपि खलु तेन कुमारोऽनेकयुक्तिभिः । न त्यजति तं पाखण्डिनं विडम्बितो दुरभिमानेन ॥६७॥ एवं र वर्तमाने चतुर्दशीरजनिनिशीबसमये । कापालिकमाणितेन संवोढुं लगति कुमारः ॥६८॥ परिदधात्यतिमसृणं वस्त्रं निबिडवीरप्रन्थिना । बध्नाति मल्लप्रन्धिना केशपाशं सखगः सः ॥६९॥ वञ्चयित्वा परिजनमेकः कराचयभीषणे श्मशाने । कापालिकेन साधू संप्राप्तः स क्षणार्धेन ॥७॥ लिखित्वा मण्डलं स पूजयित्वा मन्त्रदैवतं किमपि । |कुमारस्य शिखाबन्धं कर्तुं समुपस्थितो यावत् ॥७९॥ ततः कुमारेण भाणितं निजसत्त्वमेव मम शिखाबन्धः । प्रकृतमेव कुरु त्वं निर्भयचित्तो
For Personal & Private Use Only
LADainelibrary.org