________________
271
मु००
११३
vowwwwwwwwwwana
गणोव्व कुमरो ने चिटुइ साहसिकरसो॥७३॥ कुमरासिरगहणासहिबंधनियडमह विहडियं स दट्टणं। लेमि सिरमिमस्स परकमेण इयमीका ठाविउ बुदि ।।७४|| करकलियगख्यकत्ती गयणसम काउमत्तणो स्वं । कूवसमकमकुहरो लम्गो घडहडिउमइवियर्ड ॥७५।। ततश्च । नं कुम्मह कडयडिय पिटि नं पविहउ गिरिवरु, ने सुरकरडिहि रडिउ पहिरु नं गज्जिउ जलहरु। नं धरणिंद फणाकडप्पचंपिउ दिकरडिहिं, तडपडतु वडिदंड पडिउ न गिरिवरसिहरिहिं ॥७६॥ इय विम्हिय चिंतहिं सुरविसर जस धडहडिउंसुणेवि लहु । तह रंभपमुह-| रमणिहिं भणिउरक्खि रक्खि मंतियसपहु ! ॥७७||सहइ तासु करि कत्ती तह रुहिरारुणिय, नज्जइ जीहुदालिय किं जमभडतणिय। किह कत्तियफलि वसु क्णु रेहइ संकमिउ, नं कुमरहवहणत्यं दुहिउ तणु निम्मविउ ।।७८॥ तो तब्वियंभियं चिय पसिऊण कुमरो हरिब्व करिजूहं कवियोपउणइ खम्गं जमजीहासरिसमक्खुहिओ ॥७९॥ जा ताव तेण भणियं रे रे रे बाल! मह पिडे पडिओ। लेमि तुह महाभाग ! ॥७२॥ कृष्टकरवालललजिहाभीमः कपालिनः पावें । पञ्चानन इव कुमारस्ततस्तिष्ठति साहसिक्यरसः ॥७३॥ कुमार शिरोग्रहपशिखिबन्धनिगडमय विघटितं स दृष्टा । लामि शिरोस्य पराक्रमेणेति स्थापयित्वा बुद्धिम् ॥ करकलितगुरुकर्तरीको गमनसमं कृत्वाऽऽत्मनो रूपम् । कूपसमकर्णकुहरो लग्नो गर्जितुमतिविकटम् ॥७९॥ ननु कूर्मस्य परावर्तितं पृष्ठं ननु पविहतो गिरिवरः, ननु सुरकरटिभी रटितं गभीरो ननु गर्जितोजलपरःननु परणेन्द्र फणासंघातचम्पितो दिक्कररिमिः, तडतडंस्तडिद्दण्डः पतितो ननु गिरिवरशिखरेषु ॥७६॥ इति विस्मिता. चिन्तयन्ति सुरक्सिरा वस्य गर्जारवं श्रुत्वा लघु । तथा रम्भाप्रमुखरमणीभिर्भणितं रक्ष रक्ष मां त्रिदशप्रभो ! ॥७७॥ राजति तस्य करे कर्तरी तथा रुधिरारुणिता, शायते जिहोदालिता किं यमभटीया । कयं कर्तरीफलके तस्य तनू राजति संक्रान्तं, ननु कुमारवधार्थ द्वितीयतनुर्निर्मा
१३) | पितम् ॥७८॥ ततस्तद्विजृम्भितमेव दृष्ट्रा कुमारो हरिरिव करियूथम् । कुपितः प्रगुणयति खङ्गं यमजिहासदृशमक्षुमितः ॥७९॥ यावत्तावतेन
॥ ननुको
णासंघातच
सराय
in Educa
For Personal & Private Use Only
Mainelibrary.org