________________
272
|| उत्तमंग महमिनि हफडतस्स ॥८॥जह पुण यह मह वपणा सयमपिसि मत्वयं सहत्येण । छिगुंता तं जम्मंतरम्म सुहमायणं
होसि ॥८॥ तसं जपतो मणियो कुमरेण रेकुपासंडि!। चंडालटुंबचिट्ठिय ! निट्ठियकल्लाण! अबाण !८२॥ विस्सासियाण || KIजेसि तए कवालेहिं विरइया मात्र । ताणवि वइरं खालेमि अज्ज वित्तुं तुह कवालं ॥८३॥ तो कत्तियाए घाओ मुक्को कुमरे य तेण, ३|| कुमरोवि । खलिउँ खग्गेण दत्ति तस्स स्वधं समाख्दो ॥८॥ चितइ य सो इयाणि खग्गेण दुहा करेमि एयस्स । पावस्स कंठदेसं
किंपुण यह कइयवेणावि ॥८५॥ सेवमियो पडिवो बहुसत्तिजुओ य कहवि जइ धम्मे । ठाइ पभावइ तो पदयणंपि इय चितिउं कुमरो | ॥८६॥ निहणइ मुट्ठीहि तयं सिरम्मि, ताडेइ खा जवएण । कावालिओवि जा त गिहइ हत्येहिं ता कुमरो ।।८७।। अत्ति तस्स| वणमझे पविसइ करगहियतरलकरवालो । गिरिकुहरगओ पंचाणणोव्व तहिं सो विराएइ ॥८८॥ तो खनहरपहारिहिं पहरइ कुमरु
मणितं रे रे रे बाल ! मम पिटे पतितः । लामि तवोत्तमानमहमिदानी चपलायमानस्य ८०॥ यदि पुनर्मह्यं मम वननात्स्वयमर्पयसि | मस्तकं स्वहस्तेन । छित्त्वा तदा त्वं जन्मान्तरे सुखमाजन भवसि ।।८।। तत एवं जल्पन् भणितः कुमारेण रे कुपाखण्डिन् ! । चाण्डालश्वप
चोष्टित ! निष्ठितकल्याण ! अज्ञान ! ॥४२॥ विश्वासितानां येषां त्वया कपालैर्विरचिता माला । तेषामपि वैरं क्षालयाम्यद्य गृहीत्वा तब कपालम् ॥८३॥ ततः कर्तर्या घातो मुक्तः कुमारे च तेन, कुमारोऽपि । स्खलयित्वा खड्नेन झारिति तस्य स्कन्धं समारूढः ।।८४॥ चिन्तयति च स इदानी खड्गन द्विधा करोम्येतस्य । पापस्य कण्ठदेशं किन्तु मम कैतवेनापि ॥८५|| सेवामयं प्रतिपन्नो बहुशक्तियुतश्च कथमपि यदि धर्म । तिछति प्रमावयति तदाप्रवचनमपीति चिन्तयित्वा कुमारः॥ निहन्ति मुष्टिभ्यां ते शिरसि, ताडयति स्वहं जवेन । कापालिकोऽपि यावत्तं गृह्णाति हस्ताम्यां तावत्कुमारः ॥८॥ झटिति तच्छ्रवणमध्ये प्रविशति करगृहीततरलकरवालः । गिरिकहरगतः पञ्चानन इव तत्र स विराजते
Jain Education
For Personal & Private Use Only
nelibrary.org