________________
273
स०च०॥
११३६
तहि, जिम्ब सूयरु दिददादिहि खरखर खणइ महिं । सरडिण सुंडपइट्टिण जिम्ब करि कडु रडइ, तिम्ब कवतरवेयणविहुरु सु आ-II रडइ ॥८९॥ तो हत्थेणं गहिउं कुमरो कनाउ कड्डिउ कहवि । तेण धरिऊण चरणे तत्तो उच्छालिओगयणे ॥९॥ तो निवडतो पत्तो जक्खिणिदेवीएं दिव्वजोगेण । करसंपुडे करें नीओ नियमंदिरस्संतो॥९१॥ ज नियउच्चत्तेणं ओहावइ तुद्दिणसेलसिंगंपि । अइवित्थारेण पुणो जिणेइ भवणंपि अहिवइणो ॥९२।। जत्य य अरुणच्छायं निएवि निसि पउमरायकिरणेहिं । अमरीउ गोसकिच्चं कुणंति पच्चूससकाए ॥९॥ जत्थ फलिहोवलेसु संकंतं निएवि निययपडिबिंब । ईसाए नहंति पिए अमरीओ सवत्तिसंकाए ॥९४॥ एवंविहम्मि तम्मि सहसा कुमरो निएइ अत्ताणं । उवविठं वरसीहासणम्मि मणिरयणजडियम्मि ॥९५॥ विम्हियचित्तो तत्तो| जा चिंतइ नियमणे किमयति । तो जोडियकरकमला तप्पुरओ जक्खिणी होउं ॥९६॥ भणइ महायस ! एसो विझो नामेण पचओ ||८|| ततः खरनखरप्रहारैः प्रहरति कुमारस्तत्र, यथा शूकरो दृढदंष्ट्राभ्यां खरखरं खनति महीम् । शरटेन शुण्डपतिष्ठेन यथा करी कटु रटति, तथा कर्णान्तरवेदनाविधुरः स आरटति ॥८९॥ ततो हस्तेन गृहीत्वा कुमारः कर्णात् कृष्ट्वा कथमपि । तेन धृत्वा चरणे तत उच्छालितो गगने ॥९०॥ ततो निपतन् प्राप्तो यक्षिणीदेव्या दैवयोगेन । करसंपुटे कृत्वा नीतो निजमन्दिरस्यान्तः ॥९॥ यद् निजोच्चत्वेनाकामति तुहिनशैलशृङ्गमपि । अतिविस्तारेण पुनर्नयति भवनमप्यहिपतेः ॥९२॥ यत्र चारुणच्छायां दृष्टा निश्चि पद्मरागकिरणैः । अमर्यः प्रातःकृत्यं कुर्वन्ति प्रत्यूषशझ्या ॥९३॥ यत्र स्फटिकोपळेषु संक्रान्तं दृष्टा निजप्रतिबिम्बम् । ईjया नटन्ति भिवानमर्वः सपत्नीशल्या ॥९४॥ एवंविधे तस्मिन् सहसा कुमारः पश्यत्यात्मानम् । उपविष्टं वरसिंहासने मणिरत्नजाटते ॥९॥ विस्मितचितस्ततो यावञ्चिन्तयति | निजमनसि किमेतदिति । ततो योजितकरकमला तत्पुरतो यक्षिणी भूत्वा ॥१६॥ भणीत महायशः!एष विन्ध्यो नाम्ना पर्वतस्तुनः। तन्ना- ता.१३६।
AMBAR
Jain Educatio
n
al
For personal
Private Use Only
ainelibrary.org