________________
274
तुंगो । तन्नामेण नाम अडवीइवि तिहुयणपसिद्धं ॥९७॥ विंझगिरिसमीवगयं एवं वेउब्वियं च मह भवणं । कीलत्यमित्य निवसामि जक्विणी नाम कमलक्खा ॥९८॥ नियसुरयणपडियरिया चिहामि सयावि इह सइच्छाए । अज्जं चेव पुणो हं अवाक्यपचयम्मि गया ॥९९॥ इत्ता य वलंतीए दिट्ठो सि तुर्म नहम्मि पक्खित्तो । कावालिएण तेणं झिलिओ य मए पयत्तेण ॥१००॥ इण्हि वम्महसर-1 धोरणीए घाएहिं पीडियसरीरा । तुह सरणमागया हं ता सृषुरिस ! रक्ख मं रक्ख ॥१०१॥ एसो मह परिवारो सम्बोवि हु तुज्झ किंकरो होही । कुणसु पसायं भुजसु विसयसुहं इह मए सद्धिं ॥१०२॥ तं जक्षिणीए वयणं सोउं दरविहसिएष कुमरेण । भणियं अहो ! नियच्छह अइसहो मयणसरपसरो॥१०३।। चिट्ठउ ता दुरिच्चिय एसो अम्हारिसो अबुहलोओ। पिच्छह तिबुइजणोवि हु एवं विनडिजइ इमेण ॥१०४॥ एएणं अभिभूया जीवा न मुणति किंपि हियमहिय । निसुणंति नेय धम्म कज्जाकजं न याणंति म्ना नामाटव्या अपि त्रिमुवनप्रसिद्धम् ॥९॥ विन्ध्यगिरिसमीपगतमेतद् वैऋयिकं च मम भवनम् । क्रीडार्थमत्र निवसामि यक्षिणी नाम | कमलाक्षा ॥९८॥ निजसुरजनपरिकरिता तिष्ठामि सदापीह स्वेच्छया । अद्यैव पुनरहमष्टापदपर्वते गता ॥१९॥ इतम्य कलमानया दृष्टोऽसि त्वं नभसि प्रक्षिप्तः । कापालिकेन तेन गृहीतश्च मया प्रयत्नेन ॥१००॥ इदानी मन्मथशरधोरण्या घातैः पीडितशरीरा। तव शरणमागताऽहं तस्मात्सुपुरुष ! रक्ष मां रक्ष ॥१०१॥ एष मम परिवारः सर्वोऽपि हि तव किरो भविष्यति । कुरुष्व प्रसादं मुस्व विषयसुखमिह मया सार्धम् ॥१०२॥ तद् यक्षिण्या वचनं श्रुत्वेषद्विहसितेन कुमारेण । मणितमहो ! पश्यतातिदुःसहो मदनशरप्रसरः॥१०॥ तिष्ठतु तावद् दूर एवैषोऽस्मादृशोऽबुधलोकः । पश्यत विबुधजनोऽपि खल्वेवं विनम्बतेऽनेन ॥१०॥ एतेनाभिमूता जीवा न जानन्ति किमपि हितमहितम् । शृण्वन्ति नैव में कार्याकार्य न जानन्ति ॥१०५॥ न गणयन्त्यपयश इदं युक्तायुक्तमपि नो विजानन्ति । विषयविमोहितचित्ता जीवाः
Jain Educatio
n
al
For Personal & Private Use Only
ainelibrary.org