SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ Ka 215 सुच ॥१०॥न गणंति अवजसमिणं जुत्ताजुचपि नो बियाणति । विसयविमोहियचिचा जीवा कयमज्जपाणन्द ॥१०६॥ कमलिणिदल १३७ गयजललवसरिसहक्सियसुहकारणि अइविरसह । न गणइ जणु सहि परंतउ हिमगिरिसरिसु दुहोहु पडतउ ॥१०७।। अइदुट्टियमहुरसणोवमु विसयसुहु उवभुजंतउ जीउ न याणेइ एउ दुहु । आउयर्थभि वितुट्टइ निवडइ अहरगइ, जहि दुस्सहु दुक्खन्नु न लहइखणु विरह ॥१०८॥ कि । दुक्खंतरपडियारे दुहम्मि को विसयसुक्खआभासे । अणुवंधे कुणइ बुहो दुइसयसंपायहेउम्मि ॥१०९।। क्याहि जह तरुणतरणिकरनियरताविओ पाविऊण सुदलतरूं । तच्छायसेवणेणं गयताबो मन्नइ सुहति ॥११०॥ ततो अइदुस्सहसि सिरपवणसंगेण सुढियसबगो । पजलियसिहि लधुं पणट्टसीओ सुहं मुणइ ॥१११।। जह गाढजलियज्यरम्गितवियदेहाण भोयणे 18| मुत्ते । मणमुक्सक्लुहाणं पडिहाइ सुइंति जीवाण॥११२॥ तम्मि परिणामपत्ते पीडिज्जइ वच्चपञ्चयं पुणवि । तस्स य विगमम्मि पुणो इतमद्यपानाहा॥१०६॥ कमलिनीदलगतजललवसदृशविषयसुखकारणेप्रतिविरसे । न गणयति जनस्तस्मिन् पर्यन्ते हिमगिरिसदृशं दुःखौघं पतन्तम् ॥१०७॥ अतिदुःस्थितमधुरसनोपमं विषयसुखमुपमुजानो जीवो न जानात्येतद् दुःखम् । आयुःस्तम्मे वित्रुयति निपतत्यधरगती, वत्र दुःसहो दुःखार्णवोन लभतेक्षणं विरतिम् ॥१०८॥ दुःखान्तरप्रतिकारे दुःखे को विषयसौख्याभासे । अनुबन्ध करोति बुधो दुःखशतसपातहतो! ॥१०९॥ यथा तरुणतरणिकरनिकरतापितः प्राप्य सुदलतरुम् । तच्छायासेवनेन गततापो मन्यते सुखमिति ॥११०॥ ततोऽतिदुस्सहशिशिरपवनसभेन श्रान्तसर्वातः । प्रबलितश्चिखिनं लब्ध्वा प्रनष्टशीतः सुखं जानाति ॥१११॥ यथा गाढज्वलितोदराग्नितप्तदेहानां मोजने मुक्ते । क्षणमुपशान्तक्षुषां प्रतिभाति सुखमिति जीवानाम् ॥११२॥ तस्मिन् परिणामप्राप्त पीव्यते वर्चःप्रत्ययं पुनरपि । तस्य च M३||१३७ वियमे पुनः क्षुधा पीबते वाढम् ॥११३॥ तवा विषयसुखं दुःख दुःखान्तरोपशमे भाति सुखम् । मोहान्धानाम्, धातरिकाणां कनकं यया Hod For Personal & Private Use Only inelibrary.org N
SR No.600190
Book TitleSupasnaha Chariyam
Original Sutra AuthorLakshmangani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages430
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy