SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ निन्छ 0000000 GABB00 276 छुहाए पीडिज्जए बाई ॥११३॥ वह विसयसुहं दुक्खं दुक्खंतरउवसमम्मि भाइ मुहं । मोहंधाणं, धत्तूरियाण कणगंजहा सव्व॥११४॥ | किन । विसयहिलासो वेसि सेवाए बड्दए न तुट्टे । कररुहकंडूयणजलणतावओ पामवाहिन्न ॥११५॥ उक्तं च; “न जातु कामः कामानामुपमोगेन शाम्यति । हविषा कृष्णवमेव भूय एवाभिवर्षत ॥” ता दुस्सहदुइहे गिदि विसएसु चयसु तुममिण्हिं । जिणनाहम्मि य तहेसियम्मि परमं कुणसु भत्तिं ॥११६।। तो भणइ जक्खिणी मह संपइ गिद्धी तुमम्मि, एवं च । तइ जपते सुंदर ! निविसयच्चेव सा इन्दिं ॥२१७॥ एगंतदुहवेणं विसया जह वनिया कुमारणं । | तह पनि न सक्कइ सुरगुरुतुल्लोवि अननरो ॥११८॥ ता तुज्झ पसाएणं मज्झवि जम्मंतरम्मि न हु दुलहो । नीसेसदुहविमुक्को मोक्खो विसए चयंतीए ॥११९।। ता मह भत्ती परमा तुमम्मि, जो सामि! तुज्झ पुण पुज्जो । जिणनाहो सो सरणं आसंसारंपि मह होउ ॥१२०॥ इय जाव गरुयसंवेगभांवपसरंतभत्तिपम्भारा। अन्नपि किंपि भणिही ता निसुणेऊण महुरझुणि ॥१२२।। अइबंधुरबंधससर्वम् ॥११४॥ विषयामिलापस्तेषां सेवया वर्धते न त्रुट्यति । कररुहकण्डूयनन्वलनतापतो पामाव्याधिरिव ॥११५॥ तस्माद् दुस्सहदु:| खहेतुं गई विषयेषु त्यज त्वमिदानीम् । जिननाथे च तद्देशिते परमां कुरु भक्तिम् ॥११६॥ ततो भणति यक्षिणी मम संप्रति गृद्धिस्त्वाय, |एवं च। त्वयि जल्पति सुन्दर ! निविषयैव सेदानीम् ॥११७॥ एकान्तदुःखत्वेन विषया यथा वर्णिताः कुमारेण । तथा वर्णयितुं न शक्नोति | सुरगुस्तुल्योऽप्यन्यनरः॥११८॥ तस्मात्तव प्रसादेन ममापि जन्मान्तरे न खलु दुर्लभः । निःशेषदुःखविमुक्तो मोक्षो विषयांस्त्यजन्त्याः ॥११९॥ तस्माद् मम भक्तिः परमा त्वयि, यः स्वामिन् ! तव पुनः पूज्यः । जिननाथः स शरणमा संसारमपि मम भवतु ॥१२०॥ इति यावद् गुरुसंवेगभावप्रसरद्भक्तिप्राम्भारा । अन्यदपि किमपि मणिष्यति तावत् श्रुत्वा मधुरध्वनिम् ॥१२१॥ अतिबन्धुरबन्धसमृद्धसिद्धसिद्धान्तसारवचना Educandi For Personal Private Use Only H ainelibrary.org
SR No.600190
Book TitleSupasnaha Chariyam
Original Sutra AuthorLakshmangani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages430
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy