________________
सु०च०
११३८ ।
Jain Educatio
277
मिद्धसिद्ध सिद्धंतसारवयणाण । पुच्छर भीमकुमारो के इह कुव्वंति सज्झायं १ ॥ १२२ ॥ तो भणइ जक्खिणी नाह ! इत्थ विंझगिरिगरुयगुहमज्झे । चिट्ठति महामुणिणां चउमासाओ य पारंति ||१२३|| ता ताण तवस्सीणं कुव्वंताणं विसिटुसज्झायं । सुव्वइ अइमहुरझुणी तं सांऊणं भणइ कुमरी ॥ १२४ ॥ सेयमणन्भा वुट्ठी मरुम्मि एयं तमज्ज कमलसरं । जं इत्थवि मज्झ सुसाहुसंगमो पुन्नजोएण ।।१२५।। ता अहमिण्टिं चिय रयणिसेसमेएस पायमूलन्मि । गंतुं गमेमि तो जक्खिणीए पुरओ पयट्टाए ॥ १२६ ॥ इतो इंतो कुमरो पायमवधारउत्ति भणिरीए । मग्गं देसंतीए सो पत्तो साहुआसन्ने || १२७|| साबि हु सपरियणा इं बंदिस्त्रं साहुणोति भणिऊण | संपत्ता नियठाणे झायइ कुमरस्स उवएसे || १२८ || कुमरेणह गुहवाहि दिट्ठो सूरी मुणीहि परियरिओ । विविहासणजुतेहि सज्झायज्झाणनिरएहिं ॥ १२९ ॥ तत्थ कय उद्द्बाहू दठ्ठे केई उविक्खए कुमरो। धम्मत्थकयकिलेसा वयंति उद्धं कर्हति इमे ॥ १३० ॥ नाम् । पृच्छति भीमकुमारः क इह कुर्वन्ति स्वाध्यायम् ॥१२२॥ ततो भणति यक्षिणी नाथ ! अत्र विन्ध्यगिरिगुरुगुहामध्ये । तिष्ठन्ति महामुनयश्चतुर्मासी च पारयन्ति ॥ १२३ ॥ तस्मात्तेषां तपस्विनां कुर्वतां विशिष्टस्वाध्यायम् । श्रूयतेऽतिमधुरध्वनिस्तत् श्रुत्वा भणति कुमारः ॥ १२४ ॥ सेयमनभ्रा वृष्टिर्मरावेतत् तदद्य कमलसरः । यदत्रापि मम सुसाधुसंगमः पुण्ययोगेन ॥ १२५ ॥ तस्मादहमिदानीमेव रजनिशेषमेतेषां पादमूले । गत्वा गमयामि ततो यक्षिण्यां पुरतः प्रवृत्तायाम् ॥ १२६ ॥ इतो बन् कुमारः पादमवधारयत्विति भणनशीकायाम् । मार्ग देशयन्त्यां स प्राप्तः साध्वासने ॥ १२७॥ सापि खलु सपरिजनाऽहं वन्दिष्ये साधूनिति भणित्वा । संप्राप्ता निजस्याने घ्यायति 'कुमारस्योपदेशान् ॥१२८॥ कुमारेणाथ गुहायां वहिर्दृष्टः सूरिर्मुनिभिः परिकरितः । विविधासनयुक्तैः स्वाध्यायध्याननिरतैः ॥ १२९ ॥ तत्र कृतोर्ध्वबाहून् दृष्टा कांश्चिदुपेक्षते कुमारः । धर्मार्थकृतक्लेशा ब्रजन्त्यूर्ध्व कथयन्तीमे ॥ १३० ॥ केऽपि पुनरेकपादे उत्क्षिप्ते कबं राबन्त्युर्ध्वस्थिताः । ननु
For Personal & Private Use Only
भी०क०
||१३८|
jainelibrary.org