________________
278
| केवि पुण एगपाए उक्खिविए कह सहंति उद्धठिया । नं सम्गं गंतुमणा सिक्खंति नहंगणुप्पायं ॥ १३१ ॥ इय दुकरतवचरणेसु वावडं पिच्छिऊण मुणिसंघ | पंचविहाभिगमेणं संपत्तो गुरुसमीवम्मि ॥ १३२ ॥ चितइ किमेस सोमत्तणेण लोआण लोयणाणंदो । राहुकयत्क्ष्णभीओव्व ससहरो रन्नमल्लीणो ? || १३३ || रोमंचकंचुइज्जतसव्वगत्तो विहीए मुणिनाहं । तो बंदइ भचीए सेसेवि हु मुणिवरे कुमरो ॥ १३४ ॥ उवलद्धधम्मलाभो सुद्धे धरणीथलम्मि उवविसिउ । खणमायन्निय धम्मं मुणिवइणो परिकइंतस्स || १३५|| विम्हि - यहियओ लद्धूण अवसरं सायरं पणमिऊण । भणइ मुणीसर ! एसा अच्चतं भीसणा अडई || १३६|| कह तुम्मे भयरहिया अस | हाया निरसणा सया तिसिया । इह निवसह, मज्झ इमं गरुयं पडिहाइ अच्छरियं ॥ १३७॥ इय कुमरजंपिए जाब किंपि किल मुणिवई पडिभणे । ता पेच्छइ नहमग्गे आगच्छतिं भुयं कुमरो || १३८ || अइदीहा किन्हा सा अवयरमाणी नहाउ पडिहाइ । दूरं पलंबमाणा | नहयललच्छीए वेणिव्व ।। १३९ || अइथिरथोरा गरुया पलंबमाणा धराए पडिलग्गा । नज्जइ सा कालभुयंगिणिव्व दूई जमभटस्स स्वर्गे गन्तुमनसः शिक्षन्ते नभोऽङ्गणोत्पातम् ॥ १३१ ॥ इति दुष्कर तपश्चरणेषु व्यापृतं दृष्ट्रा मुनिसंघम् । पञ्चविषाभिगमेन संप्राप्तो गुरुसमीपे ॥१३२॥ चिन्तयति किमेष सोमत्वेन लोकानां लोचनानन्दः । राहुकदर्थनभीत इव शशधरोऽरण्यमालीनः ॥ १३३॥ रोमाञ्चकञ्चुकायमानसर्वगात्रो विधिना मुनिनाथम् । ततो वन्दते भक्त्या शेषानपि मुनिवरान् कुमारः॥ १३४ ॥ उपलब्धधर्मलाभः शुद्धे धरणीतले उपविश्य । क्षणमाकर्ण्य धर्मं मुनिपतेः परिकथयतः ॥ १३५ ॥ विस्मितहृदयो लब्ध्वाऽवसरं सादरं प्रणम्य । भणति मुनीश्वर ! एषाऽत्यन्तं भीषणाऽटवी ।। १३६ ।। कथं यूयं भयरहिता असहाया निरशनाः सदा तृषिताः । इह निवसथ, ममेदं गुरु प्रतिभात्याश्चर्यम् ॥ १३७॥ इति कुमारजल्पिते यावस्क्रिमपि किल मुनिपतिः प्रतिभणति । तावत्पश्यति नमोमार्ग आगच्छन्तीं भुजां कुमारः ॥ १३८ ॥ अतिदीर्घा कृष्णा साऽवतरन्ती नभसः
1
I
For Personal & Private Use Only
Jain Education International
Aainelibrary.org