________________
219
भी०क.
१९३९।
॥१४०॥ रत्तंदणेण लिचा अइकढिणा तरलभीसणागारा । नजइ ललमाणा जमभडेण पगडीकया जीहा ॥१४१॥ अहसा विम्हयजणणी समागया अत्ति तप्पएसम्मि । पेच्छताण ताणं मुणिकुमराणं अभीरूणं ॥१४२॥ आगंतूण तओ सा सहसा कुमरस्स संतिय | खग्गं । गहिउं मुट्ठीहिं दिदं पुणोवि पच्छामुहं वलिया ॥१४॥ तं पिच्छिऊण कुमरेण चिंतियं कस्स संतिया एसा । एरिसरुवा चाहा किं करिही मह किवाणेण ? ॥१४४।। किश्च। तमहं पिच्छामि संयं गंतूणं जस्स संतिया एसा । तो कोउयरसवसओ नमिऊणं मुणिवई पयओ ॥१४५॥ तो उहिउँ कुमारो सीहोव्व समुच्छलइ नहमग्गे । मुणिजणजणियच्छरिओ तीए वाहाए आरूढो ॥१४६।। अइकसिणभुयारूढो वचतो नहयलम्मि सो कमसो । कालियपिहारूढस्स विण्हुणो लीलमुम्बइ ॥१४७॥ थिरथोरबाहुफलहयमारूढो विउलनहयलसमुदं । भिन्नवहणोव्व वणिओ तरमाणो भाइ वरकुमरो ॥१४८॥ बहुतरुवरगिरिगणगिरिनईओ जा वच्चइ पलोयंतो । प्रतिभाति । दूरं प्रलम्बमाना नभस्तललक्ष्म्या वेणीव ॥१३९॥ अतिस्थिरस्थूला गुर्वी प्रलम्बमाना धरायां प्रतिलग्ना । ज्ञायते सा कालमुजगिनीव दूती यमभयाय ॥१४०॥ रक्तचन्दनेन लिप्साऽतिकठिना तरलभीषणाकारा । ज्ञायते ललन्ती यमभटेन प्रकटीकृता जिहा ॥१४१॥ अथ सा विस्मयजननी समागता झटिति तत्प्रदेशे । पश्यतां तेषां मुनिकुमाराणामभीरूणाम् ॥१४२॥ आगत्य ततः सा सहसा कुमारस्य सत्कं खङ्गम् । गृहीत्वा मुष्टिभ्यां दृष्टं पुनरपि पश्चान्मुखं वलिता ॥१४३॥ तद् दृष्ट्वा कुमारेण चिन्तितं कस्य सत्क एषः । ईदृशरूपो बाहुः किं करिष्यति मम कृपापेन ॥१४४॥ तमहं पश्यामि स्वयं गत्वा यस्य सत्क एषः । ततः कौतुकरसवशतो नत्वा मुनिपतिं प्रयतः ॥१४॥ तत उत्थाय कुमारः सिंह इव समुच्छलति नभोमागें । मुनिजनजनिताश्चर्यस्तास्मिन् बाहावारूढः ॥१४६॥ अतिकृष्णमुजारुढो ब्रजन्नभस्तले स क्रमशः । कालिवपृष्ठासनस्य विष्णोर्लीलामुद्वहति ।।११७॥ स्थिरस्थूलबाहुफलकमारूदो विपुलनभस्तलसमुद्रम् । मिन्नवाहन इव वणिक् ?
३९।
Jan Educator
For Personal Private Use Only
allhinelibrary.org