________________
vaswww
284 निन्मयचिचो भीमो ता पेच्छद्र कालियाभवणं ॥१४९॥ रुहिरोहेण विलितं वसापवाहेण परमबीभच्छं । रत्तकुसुमोक्यारंव पडियबहु| मंसखंडेहि ॥१५०॥ इय एरिसस्स मवणस्स गन्भहरयम्मि संठिया दिट्ठा।भीमकुमरेण नरमुंडमंडिया कालियापडिमा॥१५१॥ विगरालनयणवयणा महिसारूढा य भइरक्सरीरा । नरअंतमालहारा वीसकरा पहरणसणाहा ॥१५२॥ एरिसरुवाए कालियाए पुरओ य संठिओ दिट्ठो । सो पुल्वकटकारी कूरो कावालिओ चिट्ठो ॥१५३॥ तह वामकरयलेणं तणं कावालिएण दुटेण । एगो सुंदरपुरिसो दिट्ठो केसेसु परिगहिजो ॥१५४॥ जीए पुण बाहाए कुमरो आगच्छए समारूढो । सा तस्स कुपासंडिस्स संतिया दाहिणा बाहा ॥१५५॥ त केसपरिम्गहिय दळु कुमरेण चिंतियं एय । किं एसो पाविट्ठो काही करधरियपुरिसस्स ? ॥१५६॥ ता पच्छन्नो होउं अइयं एयरस चिट्ठियं ताव । पिच्छामि तओ पच्छा जे होही त करिस्मामि ॥१५७॥ इय चिंतिऊण कुमरो तस्स भुआओ झडत्ति तरन् भाति वरकुमारः ॥१४८॥ बहुतरुवरगिरिगणगिरिनदीर्यावद् व्रजति प्रलोकमानः । निर्भयचित्तो भीमस्तावत्पश्यति कालिकाभवनम् | ॥१४९॥ रुधिरौपेन विलिप्तं वसाप्रवाहेन परमबीमत्सम् । रक्तकुसुमोपचारमिव पतितबहुमांसखण्डैः ।।१५०॥ इतीदृशस्य भवनस्य गर्भगृहे संस्थिता | दृष्टा । भीमकुमारेण नरमुण्डमाण्डता कालिकाप्रतिमा ॥१५१॥ विकरालनयनवदना महिषारूढा च भैरवशरीरा । नरान्त्रमालाहारा विंशतिकरा प्रहरणसनाथा ॥१५२॥ ईदृशरूपायाः कालिकायाः पुरतश्च संस्थितो दृष्टः । स पूर्वकपटकारी क्रूरः कापालिको धृष्टः ॥१५३॥ तथा वामकरतलेन तेन कापालिकेन दुष्टेन । एकः सुन्दरपुरुषो दृष्टः केशेषु परिगृहीतः ॥१५४॥ यस्मिन् पुनर्बाहौ कुमार आगच्छत् समारूढः । स तस्य कुपाखण्डिनः सत्को दक्षिणो बाहुः ॥१५५॥ तं केशपरिगृहीतं दृष्ट्वा कुमारेण चिन्तितमेतत् । किमेष पापिष्ठः करिष्यति करधृतपुरुषस्य ! ॥१५६॥ तस्मात् प्रच्छन्नो भूत्वाऽहमेतस्य चेष्टितं तावत् । पश्यामि ततः पश्चाद् यद् भविष्यति तत्करिष्यामि ॥१५७॥ इति
in Educat
i
onal
For Personal & Private Use Only
rainelibrary.org