________________
सू०च००
॥१४०॥
Jain Educatio
285 उत्तरिडं । तस्सेव पिट्ठिदेसस्स पिट्ठओ संठिओ निहुओ ॥ १५८ ॥ भीमकुमरस्स खम्गं घेण समागया भुया जाव । वामकरधरियपुरिसो भणिओ कावालिएण इमं ॥ १५९ ॥ रे सरसु किंपि नियइट्ठदेवयं जं अहं इमेणसिणा । धेनुं तुह सिरकमलं पूर्व कालीए विरइम्सं ॥ १६०॥ सो भणड़ सयलजयजीवबंधवो जिणवरो मए ताव । सव्वावत्थगएणवि सुमरेयव्वो न अन्नोति ॥ १६९ ॥ किंतु तच्चरणसेवी पुव्वपुरिसकमागओ सामी । सहपंसुकीलिओ पणयवच्छलो जीवियाओवि ॥ १६२ || जेण अहं अन्महिओ दिट्ठो, कावा| लियस्स पात्रस्स । मह वारंतस्सवि जो विस्ससिओ पत्थिओ तेण ॥ १६३॥ नीओ कत्थइ सो चेव माणसे मज्झ फुरइ ता हवउ । सो च्चिय भीमकुमारो सरणं, तो भणइ पासंडी ॥१६४॥ रे रे सो तुह सामी पुव्विपि पलाइओ मह भएन । अन्नह तस्स सिरेण पूयंतो कालिंय देवि ॥ १६६ ॥ तयभावे तप्पूया तुज्झ सिरेणंपि ताव कायव्वा । तो कह तुज्झ सरनो सो होही मूढ ! काउरिसो ? ॥ १६६ ॥ चिन्तयित्वा कुमारस्तस्य मुजातो झटित्युत्तीर्य । तस्यैव पृष्ठदेशस्य पृष्ठतः सांस्थितो निभृतः ॥ १५८ ॥ भीमकुमारस्य खङ्गं गृहीत्वा समागता भुजा यावत् । वामकरधृतपुरुषो भणितः कापलिकेनेदम् ॥ ११९ ॥ स्मर किमपि निजेष्टदैवतं यदहमनेनासिना । गृहीत्वा तव शिरःकमलं पूजां काल्या विरचयिष्यामि ॥ १६० ॥ स भणति सकलजगज्जीवबान्धवो जिनवरो मया तावत् । सर्वावस्थागतेनापि स्मर्तव्यो नान्य इति | ॥ १६९ ॥ किन्तु तच्चरणसेवी पूर्वपुरुषक्रमागतः स्वामी । सहपांशुक्रीडितः प्रणतवत्सलो जीवितादपि ॥ १६२॥ येनाहमधिको दृष्टः, कापालिकस्य पापस्य । मम वारयतोऽपि यो विश्वसितः प्रार्थितस्तेन ॥ १६३॥ नीतः क्वापि स एव मानसे मम स्फुरति तस्माद् भवतु । स एव भीमकुमारः शरणं, ततो भणति पाखण्डी || || १६४ ॥ रे रे स तब स्वामी पूर्वमपि पलायितो मम भयेन । अन्यथा तस्य शिरसाऽपूजयिष्यं कालिकां देवीम् ॥१६५॥ तदभावे तत्पूजा तब शिरसापि तावत्कर्तव्या । ततः कथं तब शरण्यः स भविष्यति मूढ़ ! कापुरुष ! ! ॥१६६॥
For Personal & Private Use Only
भी० क०
|||१४|
jainelibrary.org