________________
wwwe
286 किञ्च। रेरेसो तुझ पह कहिओ मह कालियाए देवीए। विंझगिरिगुहासनेसियभिक्खूणं सयासम्मि ॥१६७॥ एवं खगपि मए समाणियं तस्स लक्खणोवेयं । एएणं चिय खग्गेण तुज्झरे छिज्जिही सीसं॥१६८।। ता कह सो तुह नाहो आगंतुं रक्खिही तुमं एत्य ?। जइ कालिं सुमरंतो तो रक्खंतो अहं चेत्र ॥१६९॥ उभयाला सोउं कुमरो चिंतइ सदुक्खसामरिसं। बुदिमयरहरमंतिहा ! कह पावो विडंबेइ ? ॥१७०॥ तत्तो इक्कइ रे रे निगिट्ट पाविट्ठ घिट्ट ! तुममेव । काउं कीणासबलिं करेमि परिनिव्वुए सुयणे ॥१७१॥ अह सो मंति मोत्तुं बलिओ कुमरस्स, तेण तो तस्स । दारकवाडपहारेण पाडियं हत्थओ खग ॥१७॥ घेत्तुं केसेसु धराए पाडिओ दाउमुरुतले चरणं । जा कड्दिस्सइ सीसं ता काली अंतरे होउं ॥१७॥ जपइ मा मा मारसु एवं मह वच्छल छलियलोयं । जो नरसिरकमलेहिं रएइ मह वंछियं पूयं ॥१७४॥ एएण किर सिरेणं अछुत्तरसयमणूणगं होही। नरसिरकमलाण, अहं तत्तो एयस्स रे रे स तव प्रभुः कथितो मम कालिकया देव्या । विन्ध्यगिरिगुहासन्ने सितभिक्षूणां सकाशे ॥१६७॥ एष खगोपि मया समानीतस्तस्य लक्षणोपेतः । एतेनैव खड्गेन तव रे छेत्स्यते शिरः ॥१६८॥ तस्मात्कथं स तव नाथ आगत्य रक्षिष्यति त्वामत्र । यदि कालीमस्मरिध्यस्ततोप्रतिप्यमहमेव ॥१६९॥ उभयालापं श्रुत्वा कुमारश्चिन्तयति सदुःखसामर्षम् । बुद्धिमकरगृहमन्त्रिणं हा! कथं पापो विडम्बयति ! ॥१७०॥ ततो हक्यति रे रे निकृष्ट पापिष्ठ धृष्ट ! त्वामेव । कृत्वा कीनाशवलिं करोमि परिनिवृर्तान् सुजनान् ॥१७१॥ अथ स मन्त्रिणं मुक्त्वा वलितः कुमाराय, तेन ततस्तस्य । द्वारकपाटप्रहारेण पातितो हस्ततः खङ्गः॥१७२।। गृहीत्वा केशेषु घरायां पातितो दत्त्वोस्तले चरणम् । यावत्कर्षिप्यति शीर्ष तावत्काल्यन्तरे भृत्वा ॥१७॥ अल्पति मा मा मारयतं मम वत्सलं छलितलोकम् । यो नरशिरःकमलै रचयति मम वान्छितां पूजाम् ॥१७॥ एतेन किल शिरसाऽष्टोत्तरशतमनूनकं भविष्यति । नरशिरःकमलानाम्, अहं तत एतस्य प्रत्यक्षा ॥१७॥
in Education
For Personal & Private Use Only
hinelibrary.org