________________
मु०च०
12821
Jain Educatio
287 पञ्चक्खा || १७५ || हो किर सिज्झिस्सं ताव तुमं आगओ सि निवतणय ! । तुह पोरिसेण तुट्टा मग्गसु जं किंपि पडिहाइ ॥ १७६ ॥ तो कुमरेण भणिया तुट्टा जइ देसि इच्छियं मज्झ । मणवइकाएहिं तुमं जीववहं ता विवज्जेहि ॥ १७७॥ तवसीलेहिवि य लोए तुज्झ का होज्ज धम्मसंपत्ती । एसो चिय तुह धम्मो मुंचसु तसघाय दुव्वसणं ॥ १७८ ॥ जेण । अप्पाणं न लहइ पायवो जहा मूलपसरपरिहीणी । तह धम्मो जीवाणं न होइ नूणं दयाए विणा ॥ १७९ ॥ ता मा घायावह अप्पणो पुरो पाणिणो विणा कज्जं । मज्जेण य मा तुससु विसिट्ठजणगर हिणिज्जेण ॥१८०॥ कज्जेणवि पाणवहं करिंति कार्रिति ते महापात्रा । जे उण कज्जेण विणा तेसिंपि हु ते सिरामणिणो ॥ १८९ ॥ कावलियाहारविवज्जियाए कि तुज्झ जीववहणेणं । पुव्वभवम्मिवि न कओ जिणधम्मो जीवदरम्मो ॥ १८२ ॥ तेण तुमं संजाया अइकिव्विसिया कुदेवजोणीए । ता चय जीववहं तुह भत्तावि कुणंति जेण दयं ॥ १८३॥ तह सदंसणमूलं धम्मं सहभूत्वा किल सेत्स्यामि तावत्त्वमागतोऽसि नृपतनय ! । तव पौरुषेण तुष्टा मार्गय यत्किमपि प्रतिभाति ॥ १७६ ॥ ततः कुमारेण भणिता तुष्टा यदि ददासीप्सितं मह्यम् । मनोवचः कायैस्त्वं जीववधं तदा विवर्जय ॥ १७७ ॥ तपः शीलाभ्यामपि च लोके तब का भवेद् धर्मसंपत्तिः ? | एष एव तव धर्मो मुच्च श्रसघातदुर्व्यसनम् ॥ १७८ ॥ येन । आत्मानं न लभते पादपो यथा मूलप्रसरपरिहीणः । तथा धर्मों जीवानां न भवति नूनं दयया विना ॥ १७९ ॥ तस्माद् मा घातयात्मनः पुरः प्राणिनो विना कार्यम् । मद्येन च मा तुष्य विशिष्टजनगईणीयेन ॥१८०॥ कार्येणापि प्राणवधं कुर्वन्ति कारबन्ति ते महापापाः । ये पुनः कार्येण विना तेषामपि खलु ते शिरोमणयः ॥ १८१ ॥ कावलिकाहारविवर्जितायाः किं तव जीववधेन । पूर्वमवेऽपि न कृतो जिनधर्मों जीवदयारम्यः ॥ १८२ ॥ तेन त्वं संजाता अतिकिल्बिधिका कुदेवयोनौ । तस्मात्त्यज जीववधं तव भक्ता अपि कुर्वन्ति मेन दयाम् ॥ १८३ ॥ तथा सद्दर्शनमूलं धर्म श्रद्धेहि जिनवरेन्द्रैः । सहितं तत्प्रतिमानां च यथाशक्ति कुरु भक्तिम्
1
For Personal & Private Use Only
भी०क०
| १४१|
jainelibrary.org