________________
Jain Education
288
हसु जिणवर्रिदेहि । सहिषं तप्परिमाण य जहसत्तीओ कुणसु भर्त्ति ॥ १८४॥ तम्मम्गसंठियाण य संनिज्यं कुणसु सव्वकज्जेसु । जेण नरचं लधुं अवसोक्र्स सदसि मोक्खं ।। १८५ || तो काली पभणइ अज्जपमिइ सव्वंपि जीवरासिमहं । नियजीवंव गणिस्सं इय भणिउमदंसणं पचा ॥ १७७॥ इचो लद्धावसरो कुमरं पणमेइ बुद्धिमयरहरो । अंसुजलाविलनयणो तं दढमालिंगए सोवि ॥ १८७॥ दारुणपरिणाममिमस्स पाविनो तं वियाणमाणोवि । सज्जणसेहर ! कह पाडिओ पिडे दुज्जगेणिमिणा ? ॥ १७८ ॥ बुद्धिमयर हरमंती भणइ रयणीए पढमपइरम्मि । कुमर ! तुह वासभवणे संपत्ता भारिया जाव ॥ १८९ ॥ तत्थ न दिट्ठा तुन्भे तीए तो विम्हियाए जामिल्ला । पुट्ठा भणति छलिया जांता हा ! कई अम्हे ? || १९० ।। तो सव्वत्य गविट्टोवि जा नवि दिट्ठो तुमं तओ रभो । कहियं | केणवि कुमरो इरिओ निसि पढमपहरम्मि || १९१ || आयनिऊण एयं वयणं सीहासणाओ नरनाहो । एच्छानिमीलियच्छो सहसा ॥ १८४ ॥ तन्मार्गसंस्थितानां च सांनिध्यं कुरु सर्वकार्येषु । येन नरत्वं लब्ध्वाऽनन्तसौख्यं लभसे मोक्षम् ॥ १८५ ॥ ततः काली प्रभणत्य| द्यप्रभृति सर्वमपि जीवराशिमहम् । निजजीवमिव गणयिष्यामीति भणित्वाऽदर्शनं प्राप्ता ॥ १८६॥ इतो लब्धावसरः कुमारं प्रणमति बुद्धिमकरगृहः । अश्रुजलाविल्लनगनस्तं दृढमालिङ्गति सोऽपि ॥ १८७॥ दारुण परिणाममस्य पापिनस्त्वं विजानानोऽपि । सज्जनशेखर ! कथं पातितः पिटे दुर्जनेनानेन ? ॥१८८॥ बुद्धिमकरगृहमन्त्री भणति रजन्याः प्रथमप्रहरे । कुमार ! तव वासभवने संप्राप्ता भार्या यावत् ॥ १८९॥ तत्र न दृष्टा यूयं तथा ततो विस्मितया यामिकाः । पृष्टा भणन्ति च्छलिता प्रतो हा ! कथं वयम् ॥ १९० ॥ ततः सर्वत्र गवेषितोऽपि याक्नैव | दृष्टस्त्वं ततो राज्ञे । कथितं केनापि कुमारो हृतो निशि प्रथमप्रहरे || १९१॥ आकर्ण्येतद् वचनं सिंहासनाद् नरनाथः । मूर्च्छा निमीलिताक्षः सहस्रा धरणीतले पतितः ॥ १९२॥ मालतीप्रमुखो जननीजनोऽपि तथैव मूच्छितः सर्वः । चन्दनरसेन सिक्तस्ततः कथमपि सचेतनो जातः
For Personal & Private Use Only
Sanelibrary.org