SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ ADAM ११४२ A 2.000000000001 289 धरणीयले पडिओ ॥१९२॥ मालइपमुहो जणणीजणोवि तह चेव मुच्छिओ सव्वो। चंदणरसेण सित्तो तो कहवि सचेयणो जाओ ॥१९॥ जा विलविउं पयत्तो राया जणणीजणो समंतियणो । ताव सहसत्ति पत्ता मज्झक्या इत्थिया एक्का ॥१९४॥ कंपंतकर-1 कराला भासुरवयणा धुणंतसिरकमला । भणइ नरिंदं उसु मह पूयं कुणसु भनीए ॥१९५॥ अहयं तुह कुलदेवी समागया तुज्झर पुत्तअचीए । मा तं नरिंद ! खेयं कुणसु, सुओ तुज्झ अवहरिओ ॥१९६।। पासंडियाहमेणं उत्तरसाइगमिसेण रयणीए। काऊणं संगाम कुमरस्स सिरं किल गहेही ॥१९७|| ता जक्खिणिदेवीए नीमओ नियमंदिरम्मि इच्चाइ । कहिउ भणिओ कइहिवि दिणेहिं एइ विभूईए ॥१९८॥ इय सा कहिऊण गया वयण संवाइउंव तीए अहं । सउणनिरिक्खणहेउं जाव गओ नयरबाहिम्मि ॥१९९॥ ताव सहसत्ति बामेयराम ठाउं दिसासु बाहरइ । खुखुचयसदेणं तित्तिराणं जुगं झत्ति ॥२००॥ सुणओवि हु सवडीए गंतूणं दाहिणेण चरणेण । ॥१९३॥ यावद्विलपितुं प्रवृत्तो राजा जननीजनः समन्त्रिजनः । तावत् सहसति प्राप्ता मध्यवयाः स्त्री एका ॥१९॥ कम्पमानकरकराला भासुरवदना धुन्वच्छिरःकमला । मणति नरेन्द्रमुत्तिष्ठ मम पूजां कुरु भक्त्या ॥१९५॥ अहं तव कुलदेवी समागता तव पुत्राा । मा त्वं नरेन्द्र ! खेदं कुरु, सुतस्तवापहृतः ॥१९॥ पाखण्डिकायमेनोवरसाधकमिषेण रजन्याम् । कृत्वा संग्राम कुमारस्य शिरः किल ग्रहीष्यति ॥१९७॥ तावद् यक्षिणीदेव्या नीतो निजमन्दिर इत्यादि । कवयित्वा भणितं कतिमिरपि दिनैरेष्यति विभूत्या ॥१९८॥ इति सा कथायित्वा |2|| गता पचनं संवादयितुमिव तस्या अहम् । शकुननिरीक्षणहेतोर्यावगतो नगराद् बहिः॥१९९॥ तावत्सहसेति वामेतरयोः स्थित्वा विशोाहरति। खुखुत्रयशब्देन वित्रियोर्युगं झटिति ॥२०॥ शुनकोऽपि खलु स्वीम्नि गत्वा दक्षिणेन चरणेन । कण्यत्युत्तमाकं रमणीयोचे स्थितः १४॥ Main Educati o nal For Personal & Private Use Only M ainelibrary.org
SR No.600190
Book TitleSupasnaha Chariyam
Original Sutra AuthorLakshmangani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages430
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy