________________
290 कंड्रयइ उचिमंग रमणीयुच्चे ठिओ ठाणे ॥२०१॥ आगासजोगिणीए निसुओ सद्दोवि वामपासम्मि । सामा-वामा लविङ तारा चडिया सुखारदुमे ॥२०२॥ इच्चाइसउणसउणोहरंजिओ जाव किल वलिस्सामि । तो गयणगएणिमिणा उक्खिविउ अहमिहाणीओ ॥२०॥ बहुपुत्रपावणिज्जाण मेलिउं तुह चरणकमलाणं । तुहविरहविहुरिओ इं निव्वविओ झत्ति तो कुमर! ॥२०४॥ परमुवयारी एसो ता संपइणुमाहं मह विहेडं । उवइसह धम्ममेयस्स सो तओ भणइ उवविठ्ठो ॥२०५।। मह देवीए दिसंतेण चेव धम्मो अधम्मचरियस्स । सुच्चिय सरणं तदेसओय मह होउ जिणनाहो ॥२०६।। अपरं च । अवयारुवयारपरस्स बुद्धिमयरहर ! तुह पए वंदे । गुणमणिरोहणगिरिणो दासोई पुण कुमारस्स ॥२०७॥ जावेवं ते जपंति ताव उइए रविम्मि तत्थ तओ । पत्तो करीव जक्खो सत्चंगपइडिओ सोवि ॥२०८॥ कुमरं करे करेउं नियपट्टीए ठवेइ मंतिं च । कालियभवणाउ तो उप्पइओ गयणमम्गम्मि ॥२०९॥ तत्तो कुमरो जंपइ अहह स्थाने ॥२०१॥ आकाशयोगिन्याः श्रुतः शब्दोऽपि वामपार्श्वे । श्यामा वामा लपित्वा तारा चटिता सुक्षीरद्रुमे ॥२०२॥ इत्यादिसगुणशकुनौघरञ्जितो यावत्किल वलिष्ये । ततो गगनगतेनानेनोत्क्षिप्याहमिहानीतः ॥२०३॥ बहुपृण्यप्रापणीयानि मेलयित्वा तव चरणकमलानि ।। त्वद्विरहविधुरितोऽहं निर्वापितो झटिति ततः कुमार ! ॥२३१॥ परमोपकार्येष तस्मात्संप्रत्यनुग्रहं मयि विधाय । उपदिश धर्ममेतस्य स ततो भणत्युपविष्टः ॥२०५॥ मम देवी दिशतैव धर्मोऽधर्मचरितस्य । स एव शरणं तद्देशकश्च मम भवतु जिननाथः ॥२०६॥ अपकारोपकारपरस्य | बुद्धिमकरगृह ! तव पादौ वन्दे । गुणमणिरोहणगिरेर्दासोऽहं पुनः कुमारस्य ॥२०७॥ यावदेवं ते जल्पन्ति तावदुदिते स्वौ तत्र ततः । प्राप्तः करीव यक्षः सप्ताङ्गप्रतिष्ठितः सोऽपि ॥२०८॥ कुमारं करे कृत्वा निजपृष्ठे स्थापयति मन्त्रिणं च । कालिकाभवनात् तत उत्पतितो गगनमार्ग ॥२०९॥ ततः कुमारो जल्पत्यहह अहो ! सर्वमर्त्यलोके । ईदृशकरिवररत्नं किं दृश्यते किं बोत्पतति ॥२१०॥ बुद्धिमकरगृहमन्त्री प्रभणति
JainEducation
a
l
For Personal & Private Use Only
hinelibrary.org