________________
सु०च०
१२४३||
Jain Education
291 अहो ! सव्वमञ्चलोयम्मि । एरिसकरिवररयणं किं दीसइ किंव उप्पयइ ? || २१०॥ बुद्धिमयरहरमंती पमणइ जिणवयणभावियमईओ । तं नत्थि संविहाणं कुमार ! जं भवइ नेह भवे ॥ २१२ ॥ किंतु तुहपुन्नपगरिसपरिपेरियसुरवरो इमो कोवि । ता जाउ जत्थ तत्थ व नत्थि भयं इहसयासाओ || २१२|| इय जपताण खणेण ताण हत्थी नहाउ अवयरिडं । एक्कम्मि सुननगरे गोउरदारम्मि ते मोतुं ॥ २१३ ॥ कत्थवि गओह कुमरो मंर्ति मोत्तणं नयश्वाहिम्मि । निब्भयचिचो पविसद एगागी नयरमज्झम्मि || २१४|| वरसत्थपद्धरं पिव ससुवनं पउरविमललंकारं । सोक्मवनियहट्टि अन्नेवि हु तत्थ हट्टगिहे ॥ २१५ ॥ च्छंतो जा वच्चइ सुन्ने रभिव्व तो तहिं निया । नरसिंहागार - घरं किंपि अथव्यं जीवं ॥ २१६ || तसु दुह दाढह अंतरि रसणा लहलहइ, नं सारययणमज्झि तडिच्छड झलहलइ । तेणच्चंत रसंत रुइरतणु पगु नरु, क्यणि गहिउ पभणंत मं मह पाण हरु || २१७|| तो तं दद्धं कुमरो देवयमइदारुणं इमं किंपि । इय चितिय तं सविणयमिय पत्थर मुंच पुरिसमिमं ॥ २१८ || उम्मीलियच्छिजुयलेण तेण ता पुलइऊण कुमरमुहं । सो पुरिसो वयणाओ मोत्तं पयजिनवचनभाषितमतेः । तच्चास्ति संविधानं कुमार ! यद् भवतेि नेह भवे ॥ २१९ ॥ किन्तु त्वत्पुण्यप्रकर्षपरिप्रेरितसुरवरोऽयं कोऽपि । तस्माद् यातु यत्र तत्र वा नास्ति यवमस्य सकाशात् ॥ २१२ ॥ इति जल्पतोः क्षणेन तयोर्हस्ती नभसोऽवतीर्य । एकस्मिन् शून्यनगरे गोपुरद्वारे तौ I मुक्त्वा ॥ २१२ ॥ क्वापि मतोऽय कुमारो मन्त्रिणं मुक्त्वा नगराद् बहिः । निर्भयचित्तः प्रविशत्येकाकी नगरमध्ये ॥ २१४॥ वरशास्त्रपद्धतिमिव ससुवर्णा प्रचुरविमलाकाराम् । सौवर्णवणिग्वीयी मन्यान्यपि च तत्र हट्टगृहाणि ॥ २१५ ॥ पश्यन् यावद् व्रजति शून्येऽरण्य इव ततस्तस्मि न्पश्यति । नरसिंहाकारकां किमप्यत्यद्भुतं जीवम् ॥ २१६ ॥ तस्य द्वयोर्दष्ट्रयोरन्तो रसना खाल्ल्यते, ननु शारदघनमध्ये तडिच्छटा जाज्वल्यते । तेनात्यन्तं रसन् रुचिरतनुरेको नरो, बदने गृहीतः प्रभवन् मा मम प्राणान् हर ॥ २१७॥ ततस्तद् दृष्ट्वा कुमारो दैवतमतिदारुणमिद
For Personal & Private Use Only
भी०क०
॥१४३॥
ainelibrary.org