________________
-Moaawinian
का
292| हिटुबो विओ ॥२१९॥ भणियं च अहो ! सुपसमवयण! मिल्लेमि कहमहं एयं । अज्ज मए कुहिएणं जलदो एस भक्खंति ? | ॥२२०॥ कुमरो मणइ तुर्ष कयविक्कियत्वो सुरोव्व लक्खियसि । वो कह तुह भक्खमिणं जमकक्लाझरिणो देवा ? ॥२२१॥ अबुहो
जंवा संवा करेइ, जुत्वं न तुम्ह पुण एयं । विलवंताण सदुक्खं जीवाणं मारणं विबुहा ! ॥२२२।। जहवा तहवा जीवे जो बंधइ वइ । |मारइ रसते । सो दुस्सहदुइदंदोलिकबलिओ भमइ भवगहणे ॥२२३।। तत्तो सो पडिजंपइ सचमिणं जंपियं तए सव्वं । किंपुण दुहरिछोली इमिणा तह दंसिया मज्झ ॥२२४॥ इत्तो पुन्वभवम्मि जह सयवारंपि मारिएणिमिणा । विज्झाइ न कोहम्गी इत्तो चिय जीवमाणस्स ॥२२५॥ कार्ड कयत्यणाओ बहुयाओ दुसहदुक्खजणणीओ । मारिस्सामि इमं, तो कुमरो त भणइ भो भद !॥२२६॥ | अवयारिसु जइ कोवो तुह ता किन कुणसि कोवम्मि । सयलपुरिसत्थविग्धे निविग्घे दुक्खहेउम्मि? ॥२२७॥ ता मुंचसु दीणमिणं किमपि । इति चिन्तयित्वा तं सविनयमिति प्रार्थयते मुञ्च पुरुषमिम् ॥२१८॥ उन्मीलिताक्षियुगलेन तेन ततो दृष्ट्वा कुमारमुखम् । स पुरुषो ? | वदनान्मुक्त्वा पादयोरधस्तात्स्थापितः ॥२१९॥ मणितं चाहो ! सुप्रसन्नवदन ! मुञ्चामि कथमहमेतम् । अद्य मया क्षुधितेन यल्लब्ध एष | मक्ष्यमिति ! ॥२२०॥ कुमारो मणति त्वं कृतवैक्रियरूपः सुर इव लक्ष्यसे । ततः कथं तव भक्ष्यमिदं यदकवलाहारिणो देवाः ! ॥२२१॥ अबुधो यद्वा तद्वा करोति, युक्तं न तव पुनरेतत् । विलपतां सदुःख जीवानां मारणं विबुध ! ॥२२२॥ यथा वा तथा वा जीवान् यो बध्नाति हन्ति मारयति रसतः। स दुःसहदुःखद्वन्द्वालीकवलितो भ्रमति भवगहने ॥२२३॥ ततः स प्रतिजल्पति सत्यमिदं जल्पितं त्वया सर्वम् । किन्तु दुःखपगिरनेन तथा दर्शिता मम ॥२२४॥ इतः पूर्वभवे यथा शतवारमपि मारितेनानेन । विध्यति ने क्रोधाग्निरित एव जीवतः ॥२२५॥ कृत्वा कदर्थना बहुर्दुःसहदुःखजननीः । मारयिष्यामीम, ततः कुमारस्तं भणति भो भद्र ! ॥२२६॥ अपकारिषु यदि कोपस्तव तदा किं
Jain Education
For Personal & Private Use Only
Whelibrary.org