________________
293
म०च०
भी०क०
१४४
करुणारसपञ्चयं चिणसु धर्म । जेणत्रभवे मोक्खं पावसि निहाविउ कम्मं ॥२२८॥ इय बहु विनविओवि हुनजाब सो कहवि मिल्लए पुरिसं । तो कुमरो चिंतइ सामभयदाणाणिमोऽसज्झो ॥२२९॥ कोहाविट्ठो धिटो तो सहसा पिल्लिऊण तं कुमरो। नियपट्टीए ठावइ पुरिसं कृविओतओ सोवि ॥२३०॥ धावइ पसारियमुहो गिलि कुमरं तओ कुमारेण । धरिउ खुरम्मि मत्थयउवरि भामेउमारद्धो ॥२३१।। तो सो सुहुमो होउं निम्गतुं कुमरहत्थमज्झाओ । अहिस्सों कुमरगुणोहरंजिओ ठाइ तत्थेव ।।२३२॥ तम्मि उ अदिस्समाणे कुमरो अह तस्स नायरनरस्स। भुयदंडविलग्गो कोउगेण पविसेइ रायउलं ॥२३॥ मायंगसंगयाओसुसुत्तजुत्ताओ समयपडियाओ।
जत्य कुविंदकुडीओच गयसालाओ नियइ कुमरो ॥२३४॥ कत्थ य तरुसाहाओ घणवल्लिसमाउलाओ तुंगायो । हयसालाउ नियंतो | वच्चइ कुमरो सुनिस्संको ॥२३५॥ विबुहाण मईओ इव बहुसत्थसमचियाओ विमलाओ। आउहसालाओ वराओ तत्थ गच्छइ नियन करोषि कोपे । सकलपुरुषार्थविघ्ने निर्विघ्ने दुःखहेतौ ! ॥२२७॥ तस्मान्मुञ्च दनिमिमं करुणारसप्रत्ययं चिनु धर्मम् । येनान्यमवे मोक्षं प्राप्नोषि निष्ठाप्य कर्म ॥२२८॥ इति बहु विज्ञपितोऽपि खलु न यावत्स कथमपि मुञ्चति पुरुषम् । ततः कुमारश्चिन्तयति सामभेददानानामयमसाध्वः ॥२२९॥ क्रोधाविष्टो धृष्टस्ततः सहसा प्रर्य तं कुमारः । निजपृष्ठे स्थापयति पुरुषं कुपितस्ततः सोऽपि ॥२३०॥ धावति प्रसारितमुखो गलितुं कुमारं, ततः कुमारेण । धृत्वा खुरे मस्तकोपरि भ्रमीयतुमारब्धः ॥२३१॥ ततः स सूक्ष्मो मूत्वा निर्गत्य कुमारहस्तमध्यात् । अदृश्यः | कुमारगुणीघरञ्जितस्तिष्ठति तत्रैव ॥२३२॥ तस्मिंस्त्वदृश्यमाने कुमारोऽथ तस्य नागरनरस्य । मुनदण्डविलग्नः कौतुकेन प्रविशति राजकुलम् | ॥२३३॥ मातङ्गसंगताः सुसूत्रयुक्ताः समकघटिताः । यत्र कुविन्दकुटीरिख गजशालाः पश्यति कुमारः ॥२३४॥ क्व च तरुशाखा धनवल्लीसमाकुलास्तुङ्गाः । हयशालाः पश्यन् व्रजति कुमारः मुनिःशकः ॥२३५॥ विबुधानां मतीरिख बहुश(शा)स्नसमन्विता विमलाः । आयुध-
क
१४४॥
Jan Educati
o
nal
For Personal Private
Only