________________
294
च्छतो ॥२३८॥ एरिसरुवं तो रायअंगणं उव्वसं पलोयंतो । कुमरो नरेण सहिओ संपत्तो रायभवणम्मि ॥२३७॥ बहुरूवनिम्मविए सुविचित्तचित्तयम्मि सचतले । विम्हयरसवसहियो पासाए जा समारूढो ॥२३८॥ तो तत्थ थंभविणिकुट्टियाहि पक्राहिं सालहंजीहिं । जोडियकराहिं भणियं सागयमिह भीमकुमरस्स ॥२३९॥ तत्तो तुरियगईए ओयरित्रं यंभउवरिभागाओ । कणयमययासणं तस्स ताहि दिनं सबहुमाणं ॥२४०॥ तो कुमरो तेण नरेण संजुओ जाव तत्य उवविहो । ता लहु नहाउ पचा मज्जणसामग्गिया सव्वा ॥२४१।। तो सालहंजियाहि पयंपिय परिहिउ इमं पोतिं । कुमरो करेउ पहाणं काउं अम्होवरि पसायं ॥२४२॥ तो कुमरेणं | भणियं मह मित्तो नयरपरिसरुज्जाणे । चिट्ठइ लहु हक्कारह तो ताहि सोवि आणीओ ॥२४२॥ बुद्धिमयरहरमंती मज्जणयं कारि
कुमारणं । सह ताहि तओ भोयणविहिं च अह जाव पलके ॥२४४॥ ठविओ विम्डियहियो कुमरो चिढेइ अत्तणो पुरओ । ता |शालाः वरास्तत्र गच्छति पश्यन् ॥२३६॥ ईदृशरूपं ततो राजाङ्गणमुद्सं प्रलोकमानः । कुमारो नरेण सहितः संप्राप्तो राजभवने ॥२३७॥ बहुरूपनिर्मापिते सुविचित्रचित्रके सप्ततले । विस्मयरसवशहृदयः प्रासादे यावत् समारूढः ॥२३८॥ ततस्तत्र स्तम्मविनिकुट्टितामिः प्रवरामिः शालभञ्जीभिः । योजितकराभिर्भणितं स्वागतमिह भीमकुमारस्य ॥२३९॥ ततस्त्वरितगत्याऽवतीर्य स्तम्भोपरिभागात् । कनकमयमासनं तस्य | ताभिर्दत्तं सबहुमानम् ॥२४०॥ ततः कुमारस्तेन नरेण संयुतो यावत्तत्रोपविष्टः । तावल्लघु नमसः प्राप्ता मजनसामयिका सर्वा ॥२४१॥ ततः शालभजीमिः प्रबल्पितं परिधायेदं शाटकम् । कुमारः करोतु स्नानं कृत्वाऽस्माकमुपरि प्रसादम् ॥२४२॥ ततः कुमारेण भणितं मम मित्र नगरपरिसरोधाने । निष्ठति लघु हक्कारयत ततस्ताभिः सोऽप्यानीतः ॥२४३|| बुद्धिमकरगृहमन्त्री, मज्जनकं कारयित्वा कुमारेण । सह ताभिस्ततो मोजनविषिं चाय यावत्पत्यके ॥२४॥ स्थापितो विस्मितहृदयः कुमारस्तिष्ठत्यात्मनः पुरतः। तावत्कान्तिमन्तं देवं पश्यति
ETHEELERH
NOVOIVERNOROWONOMONORGB
JainEducatio
n
al
For Personal & Private Use Only
Mainelibrary.org