________________
295
मुच
1१४५
| कतिलं देव पिच्छइ चलकुंडलाहरणं ॥२४५॥ तो जोडियकरजुयलेण जंपिय तेण भीमकुमरस्स | तुह असमविक्कमेण तुटो ई मम्गता
अभी०क. किंचि ॥२४६॥ कुमरेण तो भणियं जइ तुहो तं सि ममता कहसु । को सि तुम किमिमं पट्टणं च कहमुव्वसं जाय ॥२४७॥ देवेण तो भणियं निसुणसु भो कुमर ! जंतए पुढे । कणयपुरं पुरमेयं कणयरहो नाम इह राया ॥२४८॥ जो रक्खिओ तए सो, एयस्स पुरोहियो अहं चंडो। सव्वस्स जणस्सुवरि ल्टो चिट्ठामि निचंपि ॥२४९॥ इत्तो सवाणवि पुरजणाण जाओ अईव वेसो हं। | नो इत्य कोवि हु मए फिटामित्तोवि संजणिओ ॥२५०॥ एसोवि नरवरिंदो पयईए कन्नदुबलो कुरो । संकाएवि अवराहस्स कुणइ
अइदारुण दं ॥२५॥ अह अन्नया कयाई केणावि हु मज्झ असहमाणेण । अलियं परिकहियमिणं जह चुको एस डुवीए ॥२५२।। फालं मगंतोवि हु तो हं अवियारिऊण एएण । एयं न अनहा होइ कहवि, एवं भणंतेणं ॥२५३॥ विटावि सिणेणं छंटावेऊण चलकुण्डलाभरणम् ॥२४॥ ततो योजितकरयुगलेन जल्पितं तेन भीमकुमारस्य । तबासमविक्रमेण तुष्टोऽहं मार्गय तस्मात्किञ्चित् ॥२४६॥ कुमारेण ततो मणितं यदि तुष्टस्त्वमसि तदा कथय । कोऽसि त्वं किमिदं पत्तनं च कथमुद्वसं जातम् ! ॥२४७॥ देवेन ततो भणितं शृणु भोः कुमार ! यत्त्वया पृष्टम् । कनकपुरं पुरमेतत् कनकरयो नामह राजा ॥२४८॥ यो रक्षितस्त्वया सः, एतस्य पुरोहितोऽहं चण्डः । सर्वस्य जनस्योपरि रुष्टस्तिष्ठाम नित्यमपि ॥२१९॥ इतः सर्वेषामपि पुरजनानां जातोऽतीव द्वेष्योऽहम् । नो अत्र किमपि खलु मया मार्गमित्वमपि संजनितम् ॥२५०॥ एषोऽपि नरवरेन्द्रः प्रकृत्या कर्णदुर्बल- क्रूरः । शङ्याप्यपराधस्य करोत्यतिदारुणं दण्डम् ॥२५१॥ अथान्यदा कदाचित्केनापि हि ममासहमानेन । अलोकं परिकथितमिदं यथा भ्रष्ट एष श्वपच्याम् ॥२५२॥ धैर्य मार्गयत्रापि खलु ततोऽहमविचायेतेन । एतनान्यथा भवति कामपि, एवं भणवा ॥२५३॥ वेष्टयित्वा सिनेन सेचयित्वा प्रचुरतैन । न्वालितो रसंस्ततः प्राणैः परित्यक्तः ॥8॥१४५॥
Econonce
Sain Educati
o
nal
For Personal & Private Use Only
M
ainelibrary.org