________________
MN COMPOO
296 पउरवेल्लेण । जालाविओ रसतो तत्तो पाणेहिं परिचचो ॥२५४।। भवियव्ययावसेणं जाओ हमकापनिजराए इहं । नामेणं सब| गिलोचि रक्खसो सुमरि वेरं ॥२५॥ इत्थागंतूण मए सब्बोवि विरोहिओ पउरलोओ। तह विसरिसरूवधरेण नरवरो एस संगशाहिओ ॥२५६॥ करुणाएऽणनपोरिसपगरिसरयणायरेण तह तुमए । मोयावंतेण इमं चमकिय माणसं मज्झ ॥२५७॥ तत्तो अदि
स्सेणं एस समग्गोवि तुम्ह उवयारो । भत्तीए दिव्वसत्तीए विरइओ मज्जणाईओ॥२५८|| तुम्हणुविचीए तहा एसोवि हु पयडिओ 5 मए लोओ। ताजा नियइ कुमरो ता पिच्छइ सयलपुरलोयं ॥२५९॥ इय एवं बटुंते कुमरो पिच्छइ सुरेहिं धुव्वंतं । गयणेणागच्छंतं
मोहरि चारणमुर्णिदं ॥२६०॥ बुद्धिमयरहरमंती जत्य ठिओ आसि कुमरपरिमुक्को । तत्थ मुणिदो पउमासणम्मि सुरविरइयम्मि ठिओ ॥२६॥ ताहे कुमरवरेण सव्वगिलो रक्खसो इमं भणिओ । हे रक्खसिंद ! एसो मज्झ गुरू आगो तत्थ ॥२६२॥ एयस्स | ॥२५॥ भवितव्यतावशेन जातोऽहमकामनिर्जरयेह । नाम्ना सर्वगिल इति राक्षसः स्मृत्वा वैरम् ॥२५॥ अत्रागत्य मया सर्वोऽपि तिरोहितः पौरलोकः । तथा विसदृशरूपधरण नरवर एष संगृहीतः ॥२५६॥ करुणयाऽनन्यपौरुषप्रकर्षरत्नाकरेण तथा त्वया । मोचयतेमं चमत्कृतं मानसं मम ॥२५७॥ ततोऽदृश्यनैष समग्रोऽपि तवोपचारः । भक्त्या दिव्यशक्त्या विरचितो मज्जनादिकः ॥२५८॥ तवानुवृत्त्या तथैषोऽपि खलु प्रकटितो मया लोकः । तदा यावत्पश्यति कुमारस्तावत्पश्यति सकलपुरलोकम् ॥२५९॥ इत्येवं वर्तमाने कुमारः पश्यति सुरैः स्तूयमा| नम् । गगनेनागच्छन्तं मोहरिपुं चारणमुनीन्द्रम् ॥२६०॥ बुद्धिमकरगृहमन्त्री यत्र स्थित आसीत्कुमारपरिमुक्तः । तत्र मुनीन्द्रः पद्मासने | सुरविरचिते स्थितः ॥२६१॥ तदा कुमारवरेण सर्वगिलो राक्षस इदं भाणतः । हे राक्षसेन्द्र ! एष मम गुरुरागतस्तत्र ॥२६२॥ एतस्य चरणयुगदर्शनेन सफलीकुर्म मात्मानम् । इति मणिते रक्षसा प्रजल्पितं भवत्वेवमिति ॥२६३॥ बुद्धिमकरगृहमन्त्री कनकरथः कुमारसर्व
00000000000000001
की । तत्य मुणित
न जातोऽहमकामनिता इम मणिओ।
Jain Educati
o
nal
For Personal & Private Use Only
ONainelibrary.org