________________
297
सच012
भी०क०
चरणजुयदंसणेण सहलीकरेस अप्पाणं । इय भणिए रक्खेण पयंपियं होउ एवंति ॥२६॥ बुद्धिमयरहरमंती कणगरहो कुमरसव्वगिलपमुहा । सव्येवि भत्तिमंता संपत्ता मुणिसयासम्मि ॥२६४॥ कणयकमलोवविट्ठो सुरनरखयरिंदसंथुणिज्जंतो । मोहरिऊ मुणिनाहो पणओ भत्तीए सव्वेहिं ॥२६५।। अमयरसेणव सित्तेण तेण सव्वेण पुरजणेणावि । आगंतु भत्तिमरेण पणमिओ तत्थ मुणिनाहो ॥२६६॥ तत्तो मुणिराएणं आढत्ता धम्मदेसणा तेसि । जह कोहमाहगहिओ जीवो परिभमइ भक्गहणे ॥२६७ा तथाहि-कोइपसत्तो जीवो पावाई कुणइ विविहरूबाई । वहबंधमारणाईणि निरयगइगमणजोम्गाई ॥२६८॥ कोहाऊरियदेहो कजाकजं न पिच्छए किंपि । जुत्ताजुत्तं न मुणइ तहेव हेएयरं वत्थु ॥२६९।। चउपपई। जहिं उप्पज्जइ जलणु तं निच्छियं वा डहइ, पासहिउँ फुलिंमहि डाइ नवा रहइ । जसु पुणु कोहु सु अप्पड अवरुवि जणु डहिउ, हाणि करेइ परतह मिणवरि इय कहिउ ॥२७०॥ रोसिण गिलप्रमुखाः । सर्वेऽपि भक्तिमन्तः संप्राप्ता मुनिसकाशे ॥२६॥ कनककमलोपविष्टः सुरनरखचरेन्द्रसंस्तूयमानः । मोहरिपूर्मुनिनाथः प्रणतो मक्त्या सर्वैः ॥२६॥ अमृतरसेनेव सिक्वेन तेन सर्वेण पुरजनेनापि । आगत्य भक्तिभरण प्रणतस्तत्र मुनिनावः ॥२९॥ ततो मुनिराजेनारब्धा धर्मदेशना तेषाम् । यथा कोषाहगृहीतो जीवः परिश्रमति मवगहने ॥२६७|| क्रोधप्रसको जीवः पापानि करोत विविधरूपाणि । बघबन्धमारणदीनि निरयगतिगमनयोग्यानि ॥२६८॥ क्रोधापूरितदेहः कार्याकार्य न पश्यति किमपि । युक्तायुक्तं न जानाति तथैव हेयेतरं बस्तु ॥२६९॥ चतुष्पदी;-पत्रोत्पयते ज्वलनस्तद् निमितं ताबदहात, पार्थस्थितं स्फुर्दिहति नवा दहति । यस्य पुनः क्रोषः स मात्मानमपरमपि बनं दग्ध्या, हानि करोति परत्रापि बिनवरेणेति कथितम् ॥२७॥ रोषेणाम्याख्यानं यो वितरत्वपरबने, स तेनापि परिभ्यते
NNNNNN
१४६॥
and
For Personal & Private Use Only
Ourbinelibrary.org