________________
298 अमुक्खाणु जु वियरइ अवरजणि, सो तेणवि परिभवियइ डाइ अनुमणि । तो तं सो इह लोइवि वइरिट मणि हणइ, आलि जु दिइ पाबु अयाणउ न तं गणइ ॥२७१।। रोसानलिण पलित्तु मुहुत्तिण ढहइ नरु, नियधम्मद भंडारु सुसंठिउ जो सुचिरु । रोसपिसाइण गहिउ न अंजइ न य सुयइ, अइवल्लह धणु माणुसु विणु दोसिण मुयइ ।।२७२॥ जह कुंडलकेकरकिरीडविहूसणविहूसिउ, विणयविहणउ सोहन पावइ नरु कहवि । तह पंडिउ दायारु तबस्सी जइ तहवि, न लहइ सुम्गइमन्गु सरोसिरु नरु कहवि ॥२७॥ रोसाइट्ठो जीवो तं तं कज्ज कुणेइ मृढमणो । जेणज्जिणेइ पावं भवे भवे भमइ दुक्खत्तो ।।२७४|| इय मुणिश्यणं सोउं सम्बगिलो उहिलं पणमिऊण । मुणिनाई पइ जंपइ नियत्तिओ हं अकज्जाओ ।।२७५॥ पहुणा हेलाएच्चिय, अहवा न तए, इमेण कुमरेण । |जेण तुहपायपंकयपणमणपउणो कमओ एवं ॥२७६।। कुमरपभावेणं चिय निम्गहिओ पुरजणे मएकोबो। कणगरहम्मि संपइ पुण नाह! तुहप्पभावेण॥२७७॥ भणइ मुणी उवयारं नाउं तुह कोहपरिणई एवं । उवदंसिया मए, सो न अमहा मोहपयडीसु ॥२७८॥ अइभीमं | दसते आत्ममनसि । ततस्तं स इह लोकेऽपि वैरिणं भणित्वा हन्ति, आलि यदुदीर्यते पापमज्ञायको न तद्गणयति ॥२७१॥ रोषानलेन प्रदीप्तो मुहूण दहति नरो, निजधर्मस्य माण्डागारं मुसंस्थितो यः सुचिरम् । रोषपिशाचेन गृहीतो न मुझे न स्वपिति, अतिवल्लभं धनं | मनुष्यं विना दोषेण मुश्चति ॥२७२॥ यथा कुण्डलकेयूरकिरीटविमूषितो, विनयविहीनः शोमां न प्राप्नोति नरः कथमपि । तथा पण्डितो | दाता तपस्वी यदि तथापि, न लभते सुगतिमार्ग सरोषो नरः कथमपि ॥२७॥ रोषादिष्टो जीवस्तत्तत् कार्य करोति मूढमनाः । येनार्जयति पापं भवे भवे भ्रमति दुःखातः ॥२७॥ इति मुनिवचनं श्रुत्वा सर्वगिक उत्थाय प्रणम्य । मुनिनायं प्रति अल्पति निवर्तितोऽहमकार्यात् ॥२७५॥ प्रमुण्णा हेलचैव, भवा न त्वया, बनेन कुमारेण । येन त्वत्पादपकप्रणमनप्रगुणः कृत एवम् ॥२७६॥ कुमारप्रमावेणव निगृ.
Jan Education UNE
For Personal & Private Use Only
MOInelibrary.org