________________
सु०च०
भीक
299 मित्तं जं सम्मत्तेवि तप्पभावेण । अइयाराण पयारा हुंति दुरंता जियंताणं ॥२७९॥ परलोए दुक्खोहं दुक्खोहं तं जणंति पुण || एए । जेणकंता जीवा लहु बहु मधेति मरणाई ॥२८०॥ इय मुणिवयणं सोउं जा कुमरो भणइ नाइ ! एवमिणं । ता गडयर्ड कुणतो ११४७
समागो गयवरो तत्थ ॥२८१॥.तो खुहिया सा परिसा मत्तगइंदस्स दंसणे सहसा । तं कुमरो धीरविवप्पुकारेइ करिरायं ॥२८२॥ | तो सो संकोएउ करं करी तक्खणेण उपसंतो । तिपयाहिण करेउं मुणिवइणो परिससहियस्स ॥२८३॥ वंदइ भत्तीए मणि तत्तो संहरिय इत्थिणो स्वं । सो पच्चक्खो जक्खो जाओ चलकुंडलाहरणो ॥२८४॥ तत्तो सो मुणिवइणा भणिोतं कुमरमणुसरंऊण । नियपडिपोचयमेयं समागओ गयवरो होउं ॥२८५।। इह आणीओ पुब्बिं एसो कणगरहरायरक्खट्ठा । संपइ नियनयरं पइ नेउ एयं तुइच्छाहो ॥२८६॥ तो जक्खेणं भणियं एवमिणं नाह! मज्झ एस निवो । कणगरहो पुब्बभवाम्म नत्तुओ गासि मह जेण ॥२८७।। हीतः पुरजने मया कोपः । कनकरथे संप्रति पुनर्नाथ ! त्वत्पभावेण ॥२७७।। मणति मुनिरुपकारं ज्ञात्वा तव क्रोधपरिणतिरेवम् । उपदर्शिता मया, स नान्यथा मोहप्रकृतिषु ॥२७८॥ अतिभीमं मिथ्यात्वं यत्सम्यक्त्वेऽपि तत्प्रभावेण । अतिचाराणां प्रकारा भवन्ति दुरन्ता जीवताम् ॥२७९॥ परलोके दुःक्षोमं दुःखौघं तं जनयन्ति पुनरेते । येनाक्रान्ता जीवा लघु बहु मन्यन्ते मरणानि ॥२८०॥ इति मुनिवचनं श्रुत्वा यावत्कुमारो मणति नाथ! एवमिदम् । तावद्गारवं कुर्वन् समागतो गजवरस्तत्र ॥२८१॥ ततः क्षुधा सा परिषद् मत्तगजेन्द्रस्य दर्शने सहसा । तं कुमारो धीरयितुमिव पूत्कारयति करिराजम् ॥२८२॥ ततः स संकोच्य करं तत्क्षणेनोपशान्तः । त्रिः प्रदक्षिणां कृत्वा भुनिपतेः परिषत्सहितस्य ॥२८॥ वन्दते भक्त्या मुनि ततः संहृत्य हस्तिनो रूपम् । स प्रत्यक्षो यक्षो जातश्चलकुण्डलामरणः ॥२८॥ ततः स मुनिपतिना मणितस्त्वं कुमारमनुसृत्य । निजप्रतिपौत्रकमेतं समागतो गजवरो भूत्वा २८५॥ इहानीतः पूर्वमेष कनकरयराजरक्षार्थम् | संप्रति
Jan Edu
a
tional
For Personal & Private Use Only
Movw.jainelibrary.org