________________
0008sairat
२०० किन । विनवियब्वमिमं पुण पूवं अंगीकएवि सम्मत्ते । पासंडियसंसम्गी अम्गीव निरम्गला लम्गा ॥२८८॥ मह मणभवणे तेणं दइढा सम्पत्तरयणवररिद्धी । हदी जाओऽणिद्धी वंतरजोणीए जक्खो है ॥२८९।। काउं पसायमिहि आरोवह मज्झ नाह ! सम्मत्तं । कणगरहरक्खसाईहिं भाषियमम्हपि इइ होउ ॥२९॥ तो मुणिणा सम्मत्तं दिन्नं निवजक्खरक्खसाईणं । कुमरेण पुणो भणियं मज्झ विसोहिं पहु! पयच्छ ॥२१॥ जेण मए लहिऊणं कहवि कुलग्गेण नाह! सम्मत्तं । पासंडिकुसंगेणं पुणोवि विहियं सअइयारं ।।२९२॥ तप्पंकेणं मलिणं निम्मलपच्छित्तदाणसाललेण । मज्झ मणं पक्खालसु मुणिणावि तहेव तं विहियं ॥२९३।। तो निम्मलसम्मत्तो कुमरो मुणिपायवंदणं काउं । कणगरहरायभवणे रक्खसमाईहिं सह पत्तो ॥२९४॥ कणगरहोवि य राया अमञ्चसामंतमंतिपरिकलिओ । पणमिय भणइ कुमारं सवमिणं तुम्ह माहप्पं ॥२९५॥ जं जीविज्जइ जारजसंपया जं च एस पुरलोओ। जं एयस्स य लन्छी विच्छड्डो | निजनगरं पनि नेतुमेतं तवोत्साहः ॥२८६॥ ततो यक्षेण भणितमेवमिदं नाथ ! ममैष नृपः । कनकरथः पूर्वभवे नपाऽऽसीद् मम येन ॥२८७॥ विज्ञपयितव्यमिदं पुनः पूर्वमङ्गीकृतेऽपि सम्यक्त्वे । पाखण्डिसंसकिरग्निरिवार्गला लग्ना ॥२८८॥ मम मनोभवने, तेन दग्धा सम्यक्त्वरत्नवद्धिः । हा घिग् जातोऽनृद्धिय॑न्तरयोनौ यक्षोऽहम् ॥२८९॥ कृत्वा प्रसादमिदनीमारोपय मम नाथ ! सम्यक्त्वम् । कनकरथराक्षसादिभिर्भणितमस्माकमपीति भवतु ॥२९॥ ततो मुनिना सम्यक्त्वं दत्तं नृपयक्षराक्षसादीनाम् । कुमारेण पुनर्भणितं मम विशुदि प्रभो! प्रयच्छ ॥२९॥ येन मया लब्ध्वा कथमपि कुलग्ने नाथ ! सम्यक्त्वम् । पाखण्डिकुसङ्गेन पुनरपि विहितं सातिचारम् ॥२९२॥ तत्पन मलिनं निर्मल्पायश्चित्तदानसलिलेन । मम मनः प्रक्षालय मुनिनापि तथैव तद् विहितम ॥२९॥ ततो निर्मलसम्यक्त्वः कुमारो मुनिपादवन्दनं कृत्वा । कनकरयराजमवने राक्षसादिभिः सह प्राप्तः ॥२९४॥ कनकरयोऽपि च राजाऽमात्यसामन्तमन्त्रिपरिकलितः । प्रणम्य भणति कुमारं
10600
in Education
For Personal & Private Use Only
Cinelibrary.org