________________
20
सी०क.
सुच.
११४८
जेच सम्म ॥२९॥ तो एस मणो तुह कुमर ! किंकरो जहरिहम्मि कजम्मि । तह वाचारियव्यो अणुम्गहीओ जहा होइ ॥२९७॥ कुमारः माह;-जम्मणमरणाई जहा अनोबनिबंधणं भक्गयाणं । तह संपयावयाओ, का गणणा अबहेउस्स १॥२९८॥ बावारो पुण एसो तुम्ह सुकुलुब्भवाण सव्वाण | न पमाओ कायव्यो जिणधम्मे सुठ्ठदुल्लंभे ॥२९९॥ सोयरत्तं साइम्मिएमु सेवा य साहु| बम्गस्स । जिणसासणे पभावणमपविची पावठाणेसु ॥३०॥ तुमए सया विहेया तो कुमरं ते भणंति थेवदिणे । इह चिट्ठह जिणधम्मे जेणम्ह पवीणया होइ ॥३०१॥ इय सोऊणं ताणं कुमरो जा किंपि देइ पडिवयणं । ता डमडमंतहमरुयगुरुसत्तासियनिवलोया ॥३०२॥ वीस या सा काली कावालियंसजुया तहि पत्ता । कुमरमभिवाइऊणं उवविद्धा कुमरपासम्मि ॥३०३॥ भणइ य इमार ! तइया आणिज्जंतस्स तुम इह करिणा । ओहीए मए नायं जह एम हिओ कुमारस्स ॥३०४॥ तो तह चेव ठिया निव्वु| सर्वमिदं तव माहात्म्यम् ।।२९५॥ बजीव्बते या राज्यसंपद् यच्चैष पुरलोकः । यदेतस्य च लक्ष्मीविस्तरो यच्च सम्यक्त्वम् ॥२९॥ तत एष जनस्तब कुमार ! किरो बथाहें कायें । तथा व्यापारयितव्योऽनुगृहीतो यथा भवति ॥२९७॥ जन्ममरणे यथान्यान्यनिवन्धन मगतानाम् । तथा संपदापदे, का गणनाऽन्यहेतोः ! ॥२९८॥ व्यापारः पुनरेष युष्माकं सुकुलोद्भवानां सर्वेषाम् । न प्रमादः कर्तव्यो जिनघमें सुष्टुदुर्लमे ॥२९९॥ सोदरत्वं साधर्मिकेनु सेवा च साधुवर्गस्य । जिनशासने प्रमावनमप्रवृत्तिः पापखानेषु ॥३०॥ युष्माभिः सदा वित्रया ततः कुमारं ते भणन्ति स्तोकदिनानि । इह तिष्ठत जिनधर्मे बेनास्माकं प्रवीणता मवति ॥३०१॥ इति श्रुत्वा तेषां कुमारो यावकिमपि ददाति प्रतिवचनम् । ताबडमडमडमरुगुरुशब्दत्रस्तनृपलोका ॥३०२॥ विंशतिमुजा सा काली कापालिकसंयुता तत्र प्राप्ता । कुमारमभिवायोपविष्टा कुमारपाचे ॥३०३॥ मणति मार ! तदाऽनीयमाने स्वयीह करिणा । अवधिना मया ज्ञातं यथेष हितः कुमारस्व
लोकदिनानि । इह तिष्ठत जिन
विशतिभुजा सा काली का
यथेष हितः कुमारस्य ३।।
१४८
Main Educati
o nal
For Personal & Private Use Only
Mainelibrary.org