________________
२०2
%AN
यहियया पर्यपि नो चलिया । इण्डि पुण तुह जणओमपणी सयणो पुरजणोय ॥३०५॥ अणवरयं रुपमाणो पुणो पुणो सुमरिऊण तुजा गुणे । कजवसेण गयाए तत्य मए किंचि संठवियो । विहिया य ताण पुरो मए पइमा जहा दिणदुगंते । भीमकुमारो नियमा आणेयव्यो मए एत्थ ॥३०७॥ कहियं च जहा कुमरेच ठावियो बहुजणो जिणमयम्मि । मारिजंतोवि य रक्खिओ तहा बहू लोओ ॥ बुद्धिमयरहरसहिओ चिट्ठइ कुसलेण कणयपुरनयरे । ता परमहरिसठाणे खेयं मा कुणह तुम्मेवि ॥३०९॥ इय सुणिय | उसुयमणो कुमरो किर कुणइ जाव पत्याणं । ताव पडुपडहमेरीभंभाइरवो समुच्छलिओ ॥३१०॥ गयणयले तत्तो पुण क्मिाणमा| लाण मज्झिमचिमाणे । हारविराइयवच्छा कुंडलउल्लिहियगंडयला ॥३११॥ दिवा य संनिसना देवी दसदिसिपणासियतमोहा । तो संभंतो किमिमति जंपिरो उटिओ रक्खो ॥३१॥ जक्खोवि गडयदंतो करे करेऊण मोम्गरं गरुयं । उढेइ कालियाविहुकरकाहि॥३०४॥ ततोऽहं तथैव स्थिता निवृतहृदया पदमपि नो चलिता । इदानी पुनस्तव जनको जननी स्वजनः पुरजनश्च ॥३०॥ अनवरत रुवन् पुनः पुनः स्मृत्वा तव गुणान् । कार्यवशेन गतया तत्र मया किञ्चित्संस्थापितः ॥३०६॥ विहिता च तेषां पुरतो मया प्रतिक्षा यथा दिनद्वयान्ते । भीमकुमारो नियमादानेतव्यो मयात्र ॥३०७॥ कथितं च यथा कुमारेण स्थापितो बहुजनो जिनमते । मार्यमाणोऽपि च रक्षितस्तथा बहुलोंकः ॥३०८॥ बुद्धिमकरगृहसहितस्तिष्ठति कुशलेन कनकपुरनगरे । तस्मात्परमहर्षस्थाने खेदं मा कुरुत यूयमपि ॥३०९इति श्रुत्वोत्सुकमनाः कुमारः किल करोति यावत्प्रस्थानम् । तावत्पटुपटहभेरीभम्भादिरवः समुच्छलितः ॥३१॥गगनतले ततः पुनर्विमानमालानां मध्यम| विमाने । हारविराजितवक्षाः कुण्डलोल्लिखितगण्डतला ॥३११॥ दृष्टा च संनिषण्णा देवी दशदिक्पणाशिततमजोषा । ततः संभ्रान्तः किमिदामिति जस्पिषुत्वितं रखः ॥३१२॥ यक्षोऽपि नागर्जत् करे कृत्वा मदरं गुरुम् । उत्तिष्ठति कालिकापि खलु करकष्टकर्तरीकराला ॥३१॥
Cool
JainEducation
a
l
For Personal & Private Use Only
www.jainelibrary.org