________________
भी०क
203 यकत्तियकराला ॥३१॥ कुमरो य असंभंतो जा चिट्ठइ ताव गरुयसदेहिं । जय जीव नंद नंदण हरिवाहणनिवडणो कुमरा ॥३१४॥ सु०च.
इय भणमाणा देवा देवीओ समागया कुमरपासं । साहिति जक्खिणीए कमलक्खाए समागमणं ॥३१५॥ तत्तो सावि खणेणं मुत्तु | 1११९ill विमाणं कुमारचरणजुगं । नमिजणं उवविट्ठा कुमरं विनवइ वयकुसला ॥३१६॥ सम्मत्तं मह दाउं विझगिरिगुहाए मुणिप्तगासम्मि ।
तइया तुमं महायस ! ठिओ सि पत्ता पभायम्मि ॥३१७॥ तत्थाई सह नियपरियणेण, सफलीकओ मए जम्मो । मुणिरायचंदणेणं तुम्ह पसाएण भत्तीए ॥३१८॥ दिट्ठा न तत्थ तुम्मे पुट्ठा मुणिणो न दिति पडिवयणं । तो आउलचित्ताए दाउं अवहीए उवओगं ॥३१९॥ कारिजंता मज्जणविहिमिह दिट्ठा तओ सउत्कंठा । चलिया खलिया कालं कियंतमवि गरुयकजेण ॥३२०॥ अह जक्खेण विमाणं विउव्वेऊण पणिओ कुमरो । आरुहह जओ सिम्यं गंतव्वं कमलपुरनयरे ॥३२१॥ तो उढिओ कुमारो संबो| कुमारश्चासंभ्रान्तो यावत्तिष्ठति ताक्द् गुरुशब्दैः । जय जीव नन्द नन्दन ! हरिवाहननृपतेः कुमार ! ॥३१४॥ इति मणन्तो देवा देव्यः |
समागताः कुमारपार्श्वम् । कथयन्ति यक्षिण्याः कमलाक्षायाः समागमनम् ॥३१५॥ ततः सापि क्षणेन मुक्त्वा विमानं कुमारचरणयुगम् । नत्वोपविष्टा कुमारं विज्ञपयति वचःकुशला ॥३१६॥ सम्यक्त्वं मम दत्त्वा विन्ध्यगिरिगुहायां मुनिसकाशे। तदा त्वं महायशः ! स्थितोऽसि प्राप्ता प्रभाते ॥३१७॥ तत्राहं सह निजपरिजनेन, सफलीकृतं मया जन्म । मुनिपादवन्दनेन तव प्रसादेन भक्त्या ॥३१८॥ दृष्टा न तत्र यूयं | पृष्टा मुनयो न ददति प्रतिवचनम् । तत आकुलचितया दत्त्वाऽवधेरुपयोगम् ॥३१९॥ कार्यमाणा मजनविधिमिह दृष्टास्ततः सोत्कण्ठा । चलिता स्खलिता कालं कियन्तमपि गुरुकायेण ॥३२०॥ अथ यक्षेण विमानं विकृत्य प्रणितः कुमारः। आरोहत यतः शीघं गन्तव्यं कमलपुरनगरे ॥३२१॥ तत उत्थितः कुमारः संबोध्य कनकरपराजम् । आरूढः सुविमाने संयुक्तो मन्त्रिपुत्रेण ॥३२२॥ गच्छतब्ध देवा गायन्तः
॥१४९
Jain Educati
o
nal
For Personal & Private Use Only.
Mainelibrary.org