________________
२०५ | हेऊण कणगरहरायं । आख्दो सुबिमाणे संजुत्तो मंतिपुत्तेण ॥३२२।। गच्छतस्स य देवा गायंता केवि केवि नचंता । गयगजि इयहिंसं च तप्पुरओ केवि कुव्वंता ॥३२३॥ कलयलतूररवेण य बहिरंता सयलनहयलाभोयं । कुमरेण सह पत्ता कमलपुरासनगामम्मि ॥३२४॥ जो कुमरो जिणभवणे गओ तओ जक्खरक्खसाईहिं । सह वैदिङ जिणिदं दावइ स महत्थमित्तो य ॥३२५॥ ढकाडक्कहुडुक्काबुक्कासबुककरडिपभिईणं । आउजाणमतुच्छो उच्छलिओ गहिरनिग्योसो ॥३२६॥ कमलपुरे अत्याणटिएण आयनिओ नरिंदेण । सो ससुरासुरमंपिज्जमाणजलरासिरवगहिरो ॥३२७॥ तो राया मंतियणं पुच्छइ किं अज्ज कस्सवि मुणिस्स । उप्पानं वरनाणं जं सुव्वइ अमरतूररवो ॥३२८॥ जा मंतियणो ईहापोहं काऊण किंपि किल कहिही। तग्गामभोइएणं राया बद्धाविओ ताव ॥३२९॥ देव! कुमारो पत्तो मह गामे देवदेविपरियरिओ। जिणभवणे पारद्धो महसवो तेहिं रमणिज्जो ॥३३०॥ तो | सव्वं आभरणं नियंगलम्ग किरीडपरिहीणं । दाउं तस्साइट्ठो पडिहारो भणसु सव्वंपि ॥३३१|| सामंताईलो जेणं संवहइ कुमरकेअप केपि नृत्यन्तः । गनगनि हयहेषां च तत्पुरतः केऽपि कुर्वन्तः ॥३२३॥ कलकलतूररवेण च बधिरयन्तः सकलनभस्तलाभोगम् । कुमारेण सह प्राप्ताः कमलपुरासन्नग्रामे ॥३२॥ ततः कुमारो जिनभवन गतस्ततो यक्षराक्षसादिभिः । सह वन्दित्वा जिनेन्द्र दापयति स महार्थमितश्च ॥३२५॥ ढक्काडक्कहुडुक्काबुक्काबुक्ककरटिममृतीनाम् । आतोद्यानामतुच्छ उच्चलितो गभीरनिवर्वोषः ॥३२६॥ कमलपुरे आस्थानस्थितेनाकर्णितो नरेन्द्रेण । स ससुरासुरमय्यमानजलराशिरवगभीरः ॥३२७॥ ततो राजा मन्त्रिजनं पृच्छति किमद्य कस्यापि मुनेः । उत्पन्न वरज्ञानं यत् श्रयतेऽपरतूररवः ॥३२८॥ यावद् मन्त्रिजन ईहापोहं कृत्वा किमपि किल कवायष्यति । तद्बाममोगिकेण राजा बार्धेतस्तावत् ॥३२९॥ देव ! कुमारः प्राप्तो मम ग्रामे देवदेवीपरिकरितः । जिनभवने प्रारब्धो महोत्सवस्तै रमणीयः ॥३३०॥ ततः सर्वमा
BRIMondarmernever emon
JanEduca
t ional
For Personal & Private Use Only
4ihinelibrary.org