________________
205
मु०च.
पच्चोणी । कायव्वा पच्चूसे तहेव तेणावि तं विहियं ॥३३२॥ कारविय इट्टसोहं सपरियणो नरपई गओ समुहं । आगच्छंतो कुमरो
भीक. मिलिओ ममम्मि नरवइणो ॥३३३॥ उत्तरिय विमाणाओ पाए पणमेइ पुहइनाहस्स । जणणीपमुइजणस्स य अन्नाणवि काउं करणिज्जं ॥३३४॥ नियपिउआएसेणं आरूढो करिवरम्मि तो कुमरो । मंतिमुएणवि विहियं उचियं सव्वस्स लोयस्स ॥३३५।। पच्छासणम्मि करिणो अहसो आरोविओ कुमारेण । पचो पिउणा सद्धिं धवलहरे मंगलसरहिं ॥३३६॥ भुतुत्तरम्म परिपुच्छिएण कुमरस्स साहियं चरियं । जं जह वत्तं तं तह नरवइणो मंतितणएण ॥३३७॥ परिणाविओय बहुया बहुआकुमरो नियम्मि रज्जम्मि। अह सित्तोय निवेणं गहिया य सयं तु जिणदिक्खा ॥३३८॥ भीमनरिंदो जाओ जिणसासणउन्नई करेऊण । संपावियपव्वज्जो पत्तो || पयमुत्तमुत्तमयं ॥३३९॥ इय थेवोवि हु संगो पासढीण इहेव दुक्खकरो । अविहियपच्छित्तो उण नरयाइसु देइ दुइजालं ॥३४०॥ भरणं निजागलग्नं किरीटपरिहीणम् । दत्त्वा तस्मा आदिष्टः प्रतिहारो भण सर्वमपि ॥३३१॥ सामन्तादिलोकं येन संवहति कुमारप्रतिगम-|| नम् । कर्तव्यं प्रत्यूषे तथैव तेनापि तद् विहितम् ॥३३२॥ कारयित्वा हट्टशोमा सपरिजनो नरपतिर्गतः समुखम् । मागच्छन् कुमारो मिलितो मागें नरपतेः ॥३३३॥ उत्तीर्य विमानात् पादौ प्रणमति पृथिवीनावस्य । जननीप्रमुखजनस्य चान्येषामपि कृत्वा करणीयम्॥३३॥ निजपित्रादेशेनारूढः करिवरे ततः कुमारः । मन्त्रिसुतेनापि विहितमुचितं सर्वस्य लोकस्य ॥३३५॥ पश्यदासने करिणोऽत्र स आरोपितः कुमारेण । प्राप्तः पित्रा सा धवलगृहे मालशतैः ॥३३६॥ मुक्कोत्तरं परिपृष्टेन कुमारस्य कवितं चरितम् । यद् यया वृत्तं तत्तवा नरपतवे
मन्त्रितनयेन ॥३३७॥परिणायितच बहवः कुमारो निजे राज्ये । अब सिक्कम नृपेण गृहीता च स्वयं तुं जिनदीक्षा ॥३३८॥ भीमनरेमान्द्रो जातो जिनशासनोन्नतिं कृत्वा । संप्राप्तिप्रव्रज्यः प्राप्तः पदमुत्तमोत्तमम् ॥३३९॥ इति स्तोकोऽपि खल साः पाखण्डिनामिहेव दुःखकरः
।
in Educati
onal
For Personal & Private Use Only
Nainelibrary.org