________________
ईसरदत्तस्स सुओ होउं लहिऊन संजममुयारं । पावियकेवलनाणो संपचो भक्खरो मोक्खं ॥३१०॥ सोहम्माओ चवित्रं माप उपजिऊण संसारे । गहिऊणं जिणदिक्खंधुयकम्मो सो गओ सिदिं ॥३१॥
इति सम्यक्त्वे विचिकित्सानामतृतीयातिचारे भानुभास्करविप्रकथानकम् ॥ मूत्वा लब्ध्वा संयममुदारम् । प्राप्तकेवळज्ञानः संप्राप्तो भास्करो मोक्षम् ॥३१०॥ सौधर्माच्छ्युत्वा मानुरुत्पब संसारे । गृहीत्वा जिनदीक्षा | धुतकर्मा स गतः सिद्धिम् ॥३१॥
कन्न
च
Jain Education
For Personal & Private Use Only
www.jainelibrary.org