________________
V
...4OM
म०च०
1१३०
इदुसहदुक्खदंदोलि । तहवि महायस ! एवं अणुसाससि मं अजोगपि ॥३०२॥ ता मइ पाक्टेिवि हु कुप्पतेवि हु तए न परिचत्ता ।
शम०क अणुकंपा, तो एत्तो जिणधम्मो चेव मह सरणं ॥३०३॥ इय पडिवनम्मि तए मज्झ कयत्यो परिस्समो जाओ। इय भणिउं भाणुसुरो तं पुच्छिय ठाणमणुपत्तो॥३०४॥ अह सो चिंतइ इमिणा भणिएणविनरभवे न अणुचिनो । जिणधम्मो सुदरम्मोअव्यो ! हाहारिओ जम्मो॥३०५।। जइ कहवि हु हउँ माणुसवारउ, पाविसु पाविउ पावहवारउ । जिणवरधम्मु करिवि कम्मारउ, न होहिस्सु कस्सवि कम्मारउ ॥३०६॥ जो जिणधम्मु कहवि संपाविउ, न य जिणवयणिहिं अप्पउ भाविउ । सो पायगुरुवयरिहिं पाविउ, भामिजइ संसारिनिवारिउ ॥३०७॥ हां हां लहिवि सुधम्मिहि जुत्तउ, माणुसजम्मु पमाइ विगुत्वउ । तेण हुअउ सुरवरकम्मारउ, स्टउ दवु ॥ | अहव किं मारउ ? ॥३०८॥ इय अप्पाणं निंदइ वंदइ देवे गुरूं य भत्तीए । अह आउयम्मि पुने चविडं पाए उक्वनो ॥३०९॥ | ॥३०१॥ तत्र जुगुप्सां प्राप्त ईदृशातिदुःसहदुःखद्वन्द्वालिम् । तथापि महायशः ! एक्मनुशास्सि मामयोग्यमपि॥३०२॥ तस्माद् मयि पापि-|
ठेऽपि खलु कुप्यत्यपि च त्वया न परित्यक्ता अनुकम्पा, तत इतो जिनधर्म एव मम शरणम् ॥ इति प्रतिपन्ने त्क्या मम कृतार्थः परिश्रमो जातः। | इति मणित्वा मानुसुरस्तं पृष्टा स्थानमनुप्राप्तः ॥३०४॥ अंब स चिन्तयत्यनेन मणितेनापि नरभवे नानुचीर्णः। जिनधर्मः सुखरम्यो हन्त! | हा!हारितं जन्म ॥३०॥ यदि कथमपि वल्वहं मानुष्यवार, प्राप्स्यामि पावितं पापवारकम् । जिनवरधर्म कृत्वा कर्मवारकं, न भविष्यामि कस्यापि कर्मचारकः ॥३०६॥ येन जिनधर्म कथमपि संप्राप्य, न च जिनवचैनरात्मा मावितः । स प्रमादगुरुवैरिमिः पापी, भ्राम्यते संसारे| ऽनिवारितः ॥३०७॥ हा हा ! लब्ध्वा सुधमैर्युक्त, मानुष्यजन्म प्रमादेन विगुप्तम् । तेन मूतः सुरवारकर्मचारको, रुप्यतु देवमणवा किं मार-1 यतु ! ॥३०८॥ इत्यात्मानं निन्दति वन्दते देवान् गुरब्ध भक्त्या । अथायुषि पूणे च्युत्वा चम्पायामुपपन्नः ।।३०९॥ ईश्वरदत्तस्य सुतो ||5|| ॥१३॥
VVVBG006
Bain Educa
t ional
For Personal & Private Use Only
Mw.jainelibrary.org