SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ * * * * * 260 णधम्मदुगुंछपरमक्सिं २९॥ बेन इयो उब्वट्टो पुणोवि नो सहसि एरिसमात्यं । अह सो पद बंधव ! स्खयम्मि किं विवसि मह खारं ॥२९॥ तं किल मंपचारसि मह मणिय जे कयं तए न पुरा । ते तुह इमा अवत्या, ता बंधुत्तेण मह होउ ॥२९५॥ जाह जहागयमहमवि भक्किचकटोइयं अघुइक्स्सिं । असुइतसिओ मा कयावि मह होउ जिणधम्मो ॥२९६॥ तो सो तेण विलक्खो कओवि हियएण साजुकंपेन । सट्ठाण संपत्तो पुणोभणिस्संति बुद्धीए ॥२९७।। इयरोवि विविहवियणं सुदारुणं तत्य अणुभवेऊण ।। आउक्खएण जाओ हरिगो दक्दहभूमीए ॥२९८॥ तत्यवि छुहापिवासासीयायववियणतावियसरीरो । जा चिटइ ता दिहो वाहेण होयनिकरुणं ॥२९९॥ जाओ अकामनिज्जरवसओ देवेसु अइनिहीणेसु । तत्यवि पचो भाणू मक्खरभवविलसियं कहइ ॥३०॥ तो सो जंपइ तइया सम्पचं पालिऊण वं जाओ। देवो विमाणवासी महिदिओ इंतु काऊण ॥३०॥ तत्थ दुगंछ पत्तो एरिसअ एतामवस्यां गतस्य तव किं करोम्यहमिदानीम् । तथापि भणामि विसृज जिनधर्मजुगुप्सापरमविषम् ।।२९३॥ येनेत उद्धृत्तः पुनरपि नो भासहसे ईदृशीमवस्थाम् । अब स जल्पति बान्धव !क्षते किं लिपसि मम क्षारम् ! ॥२९॥ त्वं किल मामुपालभसे मम भाणितं यत्कृतं त्वया न शापुरा । तत्त्वयमवस्था, तस्माद्वन्धुत्वेन मम भवतु ॥२९१॥ याहि यथागतमहमपि भवितव्यताबैकितमनुभदियामि । अशुचित्वदूषितो मा कदापि मम भवतु निनर्मः ॥२९॥ ततः स तेन विलक्षः कृतोऽपि हृदयेन सानुकम्पेन । स्वस्थानं संप्राप्तः पुनर्मणिष्यामीति बुद्ध्या ॥२९७|| इतरोऽपि विविषवेदना सुदारुणां तत्रानुभूय । आयुःक्षयेण जातो हरिणो दवडग्धभूमौ ॥२९८॥ तत्रापि क्षुत्पिपासाशीतातपवेदना तापितशरीरः । यावपिछति तावद् दृष्टो व्याधेन हतश्च निष्करणम् ॥२९९॥ जातोऽकामनिर्जरावशतो देवेष्वतिनिहीनेषु । तत्रापि प्राप्तो All भानुर्भास्करभवविलसितं कवति ॥३०॥ ततः स जल्पति तदा सम्यक्त्वं पालयित्वा त्वं जातः।देवो विमानवासी महर्दिकोऽहं तु कृत्वा 00000000000 * * * CAR. . Main Educatio n al For Personal & Private Use Only nelibrary.org
SR No.600190
Book TitleSupasnaha Chariyam
Original Sutra AuthorLakshmangani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages430
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy