________________
सु०च०
॥१२९|
Jain Educatio
259
तो भक्खरेण भणियं दिज्जउ दाणं वणीमगजणस्स । गेहागयस्स किंपुण सम्माणो माहणं मोतुं ? ॥ २८५॥ किज्जंतो मह हिययं तावइ तुम्हारिसेहि सुयणेहिं । वणिएण तओ भणियं मा एवं भद ! जंपेसु ॥ २८६ ॥ जो चरइ वंभचेरं तं चिय इह बंभणं भणति सुई । जो इत्थिपसंगरओ सो चिय सुदो य असुई य || २८७ || सपराणुग्गहकारी एसो सम्मं त्रिसुद्धगुणधारी । निचणो य अममो अमच्छरो कुच्छिसंबलओ || २८८॥ भट्टण तओ भणियं किमणेणं वेयविहियमग्गस्स । अणभिन्त्रेण महायस ! तो वणिओ मोणमल्लीणो ॥ २८९ ॥ इय साहूण दुगुंडं कुणमाणो भक्खरो मरेऊण । चिणिउं गुरुपावचयं उप्पन्नो पढमढवीए ॥ २९० ॥ पुव्वभवबंधवो से सम्मं परिपालिऊण सम्मतं । उप्पन्नो सोहम्मे भाणू तं नियइ अवहीए ॥ २९१ || नेहदयावसविहुरियहियओ गंतूण भाणुरूवधरो । दूरे परमाहम्मियदेवे काऊण भणइ इमं ॥ २९२ ॥ वंधव ! एयमवत्थं गयस्स तुह किं करेमि अहमिन्हि । तहवि भणामि विसज्जसु जिरेण मणितं दीयतां दानं वनीपकजनाय । गेहागताय किन्तु सम्मानो ब्राह्मणं मुक्त्वा ॥ २८५ ॥ क्रियमाणो मम हृदयं तापयति युष्मादृशैः सृजनैः । वणिजा ततो भणितं मैवं भद्र ! जल्पीः ॥ २८६ ॥ यश्चरति ब्रह्मचर्यं तमेवेह ब्राह्मणं भणन्ति शुचिम् । यः स्त्रीप्रसङ्गरतः स एव शूद्रश्वाशुचिश्च ॥२८७॥ स्वपरानुग्रहकार्येष सम्यग् विशुद्धगुणधारी । निष्काञ्चनश्वाममोऽमंत्सरः कुक्षिशम्बलकः ॥२८८॥ भट्टेन ततो मणितं किमनेन वेदविहितमार्गस्य । अनभिज्ञेन महायशः ! ततो वणिग् मौनमालीनः ॥ २८९ ॥ इति साधूनां जुगुप्सां कुर्वाणो मास्करो मृत्वा । चित्वा गुरुपापचयमुत्पन्नः प्रथमपृथिव्याम् ॥ २९० ॥ पूर्वभवबान्धवस्तस्य सम्यक् परिपाल्य सम्यक्त्वम् । उत्पन्नः सौधर्मे मानुस्तं पश्यत्यवधिना ॥ २९१ ॥ स्नेहृदयावशविधुरितहृदयो गत्वा भानुरूपवरः । दूरे परमाधार्मिकदेवान् कृत्वा भणतीदम् ॥ २९२ ॥ बान्धव ! १. परमम्मियदुम्मिन तं व मण सो एवं
For Personal & Private Use Only
भ०क०
॥१२९|
ww.jainelibrary.org