________________
258 असमंजसाई बहुयाई । नरयाइघोरदुक्खे भमिहिसि संसारकंतारे ॥२७६।। ता दुविहंपि दुगुंछं मुंचसु, सम्मत्तमेरुसिहराओ । मा परिवडेसु बंधव ! दुल्लहमिणं पुणवि जीवाणं ॥२७७॥ एवंपि भन्नमाणो न दुगुंछ मुयइ कहवि कम्मवसा । अह अनादिणे केणइ निमंतिमओ भोयणटाए ॥२७८॥ तो तम्गिहोवविट्ठो जा चिट्ठइ ताव तेण भिक्खडा । दिट्ठो मुणी पविट्ठो मलमलिणो जुनक्त्यो य ॥२७९॥ तं दटुं अन्भुट्टइ तम्गिहसामी सयं गहियभत्तो । पडिलाइ मुणिवसहं तह दटुं भक्खरो भणइ ॥२८०॥ तम्मि गयम्मि गिहाओ कटमहो ! कट्टमित्थमन्नाणं । तुम्हारिसावि एवं विवेइणो इय अणुटुंति ॥२८१॥ किमिमेणं सुदेणं लोयव्यवहारबाहिरासुइणा । जल्लमलाविलतणुणा सयावि जलसोयरहिएण ? ॥२८२।। वणिएण तओ भणियं कि अम्हाणं इमाए चिंताए ?। गिहमागयस्सक्स्संदायव्वा भिक्खुणो भिक्खा ॥२८३॥ सा य बहुमाणपुव्वं दिज्जती बहुफला हवइ अफला। अप्पफला वा इहरा तो पयडसि किमिह अनाणं?|| | कृत्वाऽसमञ्जसानि बहूनि । नरकादिघोरदुःख भ्रमिष्यसि संसारकान्तारे ।।२७६॥ तस्माद् द्विविधामपि जुगुप्सां मुञ्च, सम्यक्त्वमेरुशिखरात् । मा परिपत बान्धव ! दुर्लमामिदं पुनरपि जीवानाम् ॥२७७॥ एवमपि मण्यमानो न जुगुप्सां मुञ्चति कथमपि कर्मवचात् । अथान्यदिने केनचिन्निमन्त्रितो मोजनार्थम् ॥२७८॥ ततस्तद्गृहोपविष्टो यावत्तिष्ठति तावत्तेन भिक्षार्थम् । दृष्टो मुनिः प्रविष्टो मलमग्निो जीर्णवस्त्रध्ध ॥२७९॥ तं दृष्टाऽभ्युत्तिष्ठति तद्गृहस्वामी स्वयं गृहीतभक्तः । प्रतिलम्मयति मुनिवृषमं तथा दृष्ट्वा भास्करो भणति॥२८०॥ तस्मिन् गते गृहात् कष्टमहो ! कष्टमित्थमज्ञानम् । युप्मादृशा अप्येवं विवेकिन इत्यनुतिष्ठन्ति ॥२८१॥ किमनेन शूद्रेण लोकव्यवहारबाद्याशुचिना । जीर्णमला|विलतनुना सदापि जलशौचरहितेन ? ॥२८२॥ वणिजा ततो भणितं किमस्माकमनया चिन्तया ? । गृहमागतायावश्यदातव्या मिक्षवे भिक्षा ॥२८३॥ सा च बहुमानपूर्व दीयमाना बहुफला भवत्यफला । अल्पफला वेतरथा ततः प्रकटयसि किमिहाज्ञानम् ॥२८॥ ततो भास्क
MORooooooo
in Education international
For Personal & Private Use Only
www.jainelibrary.org