SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ मु०च. भक० १२८ 257 |॥२७०॥ बंधव ! न याणिमुच्चिय जिणधम्मतरुस्स किं फलं होही । जिणधम्मठिया मुणिणो य वच्छ ! दीसंति सुइरहिया ॥ तो। विच्छाइयवयणो माणू पडिमणइ बंधव ! न जुत्तं । इय चिंतिउंपि सम्मं अक्गयवत्थुसहावाणं ॥२७२।। सुइरहिया जं मुणिणो, भणह न सम्म इमपि जं एए । सुविसुदबंभचेरे मोतुं अन्नस्स कस्स सुइं? ॥२७३।। मलमलियदेहवत्था अण्हाणरया विमुकतंबोला । नहु असुइणो जमेसो परमो भव्यओवाओ ॥२७४॥ तथा चार्ष: "विभूसा इत्थिसंसम्गि पणीयं रसभोयणं । नरस्स तिगवस्सिस्स विसं तालउडं जहा ।।" अन्यैरप्युक्तम् - "निःस्हो नाधिकारी स्यानाकामी मण्डनप्रियः । नाविदग्धः प्रियं ब्रूयात् स्फुटवक्ता न वश्चकः ॥" एवं च दुरन्भासा परिवडिहिसि मूलओ य सम्मत्ता । ततो विरइगुणाणवि दूरं दूरेण तं होसि ॥२७५॥ एवं च गुणविमुक्को कार्य अथान्यदिने माणितो ज्येष्ठेन बन्धुना भानुः ॥२७०॥ बान्धव ! न जानीव एव जिनधर्मतरोः किं फलं भविष्यति । जिनधर्मस्थिता मुनयश्च वत्स! दृश्यन्ते शुचिरहिताः ॥२७१॥ ततो विच्छादितवदनो भानुः प्रतिभणति बान्धव ! न युक्तम् । इति चिन्तयितुमपि सम्यगवगतवस्तुस्वभावानाम् ॥२७२॥ शुचिरहिता यद् मुनयो, भणय न सम्यगिदमपि यदेतान् । सुविशुद्धब्रह्मचर्यान् मुक्त्वाऽन्यस्य कस्य शौचम् ! ॥२७३॥ मम्मलितदेहक्खा बस्नावरता विमुक्तताम्बूलाः । न खल्वशुचयो यदेष परमो ब्रह्मवतोपायः ॥२७॥ विमूषा स्त्रीसंसर्गः प्रणीतं रसभोजनम् । नरस्य त्रिकवशिनो विषं तालपुटं यथा ॥ एवं च दुरभ्यासात् परिपतिष्यति मूलतश्च सम्यक्त्वात् । ततो विरतिगुणानामपि दूर दूरेण त्वं भवसि ॥२७५॥ एवं च गुणविमुक्तः oc GOOOOOK.७०७ १२८ Jain Educ YIL For Personal & Private Use Only PMjainelibrary.org
SR No.600190
Book TitleSupasnaha Chariyam
Original Sutra AuthorLakshmangani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages430
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy