________________
Jain Education
256 वत्थ तओ किं इमा न संघडिया ? । भणइ मुणी संघडिऊण विहडिया सील साओ || २६१ || निकालिऊण मुक्का गुणचंदेणं तओ भ्रमंतीह । मह दिट्टिगोयरगया लज्जाए अहोमुही जाया || २६३ || पडिवोहिया मए तो गिहत्यधम्मो दुवालसविहोवि । पडिवनो एईए | पालेइ सम्मत्तमूलं तं ॥ २६४॥ सयमालिहिउं पडिमं पूजइ सत्चीए कमलकुसुमेहिं । तिकालं विहिकलिया वंदइ निचंपि भत्तीए ॥ २६५ ॥ कासारनिज्झराइसु नीरंपि पिएइ फासूयं थोवं । कुसुमपत्ताइं भुंजइ आहारमचित्तमेव इमा || २६६ || सव्वपुरिसाण नियमो दुविहं तिविहेण तीइ पडिवन्नो । समए लहिही दिक्खं मोक्खंपि भवम्मि इत्थेव || २६७ || तो भो महाणुभावा ! जइघम्मे उज्जमं कुणह तुव्ये । अह न समत्था सम्मत्तमूलगिहिधम्ममायरह || २६८ || विरइअसमत्थेहिं सम्मत्तं चैव तेहि पडिवनं । अनेवि कवि नियमे गहिंडं नियठाणमणुपत्ता || २६९ ॥ कुव्वंति पइदिणं चिय जिणवंदणपूयणाइजिणधम्मं । अह अन्नदिणे भणिओ जेट्टेणं बंधुणा भाणू यूथभ्रष्टा हरिणीव चरत्येकाकिन्यरण्ये १ || २६१ ॥ गुणचन्द्रकुमारे तत्र ततः किमियं न संघटिता । भणति मुनिः संघटय विघटिता शीलभ्रंशात् ॥ २६२ ॥ निष्काश्य मुक्ता गुणचन्द्रेण ततो भ्रमन्तीह । मम दृष्टिगोचरगता लज्जयाऽधोमुखी जाता ॥ २६३ ॥ प्रतिबोधिता मया ततो गृहस्थधर्मो द्वादशविधोऽपि । प्रतिपन्न एतया, पालयति सम्यक्त्वमूलं तम् || २६४ ॥ स्वयम लिख्य प्रतिमां पूजयति शक्त्या कमलकुसुमैः । त्रिकालं विधिकलिता वन्दते नित्यमपि भक्त्या || २६५ || कासारनिर्झरादिषु नीरमपि पिबति प्रासुकं स्तोकम् । कुसुमपत्राणि मुझ | आहारमचित्तमेवेयम् ॥ २६६ ॥ सर्वपुरुषाणां नियमो द्विविधं त्रिविधेन तथा प्रतिपन्नः । समये लप्स्यते दीक्षां मोक्षमपि भवेऽत्रैव ॥ २६७॥ ततो भो महानुभावौ ! यतिधर्म उद्यमं कुरुतं युवाम् । अथ न समर्थों सम्यक्त्वमूलगृहिधर्ममाचरतम् ॥ २६८ ॥ विरत्यसमर्थाभ्यां सम्यक्त्वमेव ताभ्यां प्रतिपन्नम् । अन्यानपि कत्यपि नियमान् गृहीत्वा निजस्थानमनुप्राप्तौ ॥ २६९॥ कुरुतः प्रतिदिनमेव जिनवन्दनपूजनादिजिनधर्मम् ।
For Personal & Private Use Only
elibrary.org