SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ 255 oe. भक० 1१२७ गच्छामो तुहमामगनियडगामम्मि ॥२५३॥ सावि भणइ पच्चूसे गच्छिस्समहं तओ य सा भणिया। लद्धो संपइ सत्यो ता न खमं इह निलंबे ॥२५४|| मुत्तूण तस्य चित्तं चलिया कारण तत्य पचाई । पञ्चभिनाया तेहिवि, कहिओ अवहरणवुत्तो ॥२५५।। स्याए तं सुत्त मोत्तुं कुमरो विणिम्गओ एत्तो । नियधम्मगुरुसयासे विहिणा पडिवज्जए दिक्खं ॥२५६॥ पढिऊण तओ सुत्रं एकल्लविहारपडिमपडिवनो । विहरंतो इह पत्तो, सो य अहं, तेण कयमेवं ॥२५७॥ कहियं तुम्हाण मए नियनिव्वेयस्स कारण, | तुन्भे । ता मुत्तुं गिहिवास दुहवास कुणह पव्वजं ॥२५८॥ तो भाणू भणइ मुणिं भयवं ! निव्वेयहेयवो सुलहा । दुलहा ते पुण तुम-|| मिव चयति विउलेवि जे भोगे ॥२६९॥ अह भक्खरो पयंपइ भयवं! सा पावकारिणी कत्थ?। आह मुणी जीए तुमे रुवेणागरिसिया इत्य ॥२६०॥ संपचा मह पासे, सो भणइ केण कारणेणेसा। जूहन्भट्ठा हरिणिन्च चरइ एगागिणी रत्ने ॥२६१॥गुणचंदकुमारम्मी मुक्त्वा निजमर्थ प्रसाधयामि ॥२५२॥ इति चिन्तयित्वा कुमारो गतः सकाशे तस्याः, भणिता च । एहि लघु गच्छावस्त्वन्मामकनिकटयामे ॥२५३॥ सापि भणति प्रत्यूषे गमिष्याम्यहं ततश्च सा भणिता । लब्धः संप्रति सार्थस्तस्मान्न क्षममिह विलम्बितुम् ॥२५॥ मुक्त्वा तत्र चित्तं चलिता कायेन तत्र प्राप्तौ । प्रत्यभिज्ञातौ तैरपि, कथितोऽपहरणवृत्तान्तः ॥२५५॥ रजन्यां तां सुप्तां मुक्त्वा कुमारो विनिर्गत इतः । निजधर्मगुरुसकाशे विधिना प्रतिपद्यते दीक्षाम् ॥२५६॥ पठित्वा ततः सूत्रमेकाकिविहारप्रतिमाप्रतिपन्नः । बिहरनिह प्राप्तः, स चाहं, तेन कृतमेवम् ॥२५७॥ कथितं युवयोर्मया निजनिवेदस्य कारणं, युवाम् । तस्मान्मुक्त्वा गृहिवासं दुःखवास कुरुतं प्रव्रज्याम् ॥२५८॥ ततो भानुर्भणति मुनि भगवन् ! निवेदहेतवः सुलमाः। दुर्डमास्ने पुनयमिव त्यजन्ति विपुलानपि ये भोगान् ॥२५९॥ अथ मास्करः प्रजल्पति भगवन् ! सा पापकारिणी क्व ! । आह मुनिर्यस्था युवां रूपेणाकृष्टावत्र ॥२९॥ संप्राप्तौ मम पा), स मणति केन कारणेनषा। 00000000000000000& नि ॥१२७/ Jain Educati OILnertirary.org o For Personal & Private Use Only nal
SR No.600190
Book TitleSupasnaha Chariyam
Original Sutra AuthorLakshmangani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages430
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy