________________
-254 सिरिविषयचंदरबो गुणचंदो नाम विस्सुओ पुत्तो । एसोवि ते न नाओं तह कहियं तेण पुरिसेण ॥ २४५॥ कावि हु नरवइधूया चिटइ समागया बदमासे। बब्बाबे सो पत्तो अहं तु कजेण पट्टविओ ॥२४६॥ एएण कारणेण पुच्छामि तयं, तो य कुमरेण । भणियं सिद्धसमीहियकब्बो कुमरो गयो ठाणे ॥२४७॥ तो तेण पुणो पुटो किं घडिया तस्स, तेण सो भणिओ। घडिया न केवलं किंतु तेण नीया नियं मवणं ॥२४८॥ दढमणुरत्तो तीए कुमरो तो सुंदरं इमं जाय । इय भणि नीहरिओ स नरो उज्जाणमझाओ ॥२४९॥ तो चिंतइ कुमरो पिरत्यु संसारविलसियाणमिह । अहह अहो ! गुविलाणं घिरत्थु इत्थीसहावाणं ॥२५०॥ न गुणेण नेय ख्वेण नोवयारेण नहु जिएणावि । पिप्पइ महिलाण मण चवलं पवणुधुयधयंव ॥२५॥ नियहिययसरिसमेसा जाव न आयरइ ताव | एयमहं । माउलगगिहे मोत्तूण निययमढे पसाहेमि ॥२५२॥ इय चिंतिऊण कुमरो गओ सयासम्मि तीए, भणिया य । एहि लहुं| वनस्यान्तः ॥२४॥ दृष्ट एकः पुरुषस्तेन स पृष्टो यथा कुमारः । किमिह तिष्ठति, तेन स पृष्ट एष कः कुमारः ! ॥२४४॥ श्रीविजयचन्द्रराजस्य गुणचन्द्रो नाम विश्रुतः पुत्रः । एषोऽपि ते न ज्ञातस्तथा कथितं तेन पुरुषेण ॥२४॥ कापि खलु नरपतिदुहिता तिष्ठति समागता तथा पाचँ । मध्याहे स पाप्तोऽहं तु कार्येण प्रस्थापितः ॥२४६॥ एतेन कारणेन पृच्छामि त्वां, ततश्च कुमारेण । भणितं सिद्ध. समीहितकार्यः कुमारो गतः स्थाने ॥२४७॥ ततस्तेन पुनः पृष्टः किं घटिता तस्य, तेन स भणितः । घटिता न केवलं किन्तु तेन नीता निजं भवनम् ॥२४८॥ दृढमनुरक्तस्तस्यां कुमारस्ततः सुन्दरमिदं जातम् । इति माणत्वा निःसृतः स नर उद्यानमध्यात् ॥२४९॥ ततश्चिन्तयति कुमारो धिगस्तु संसारविलसितानीह । अहह अहो ! गुपिलान् धिगस्तु स्त्रीस्वभावान् ॥२५०॥ न गुणेन नैव रूपेण नोपचारण
नैव जीवितेनापि । गृह्यते महिलानां मनश्चपलं पवनोद्धृतध्वज इव ॥२५१॥ निजहृदयसदृशमेषा यावन्नाचरति तावदेतामहम् । मातुलकगृहे Jain Educatul 21 ona
कन्स
For Personal & Private Use Only