________________
शभक०
मु०१० ।१२६
COORDAMACHAR
253 सओ नृणं । मइ अपुरचा अह संवरिस्सइ तो न लटुंति ॥२३६॥ इय आसनो होउं अप्पाणं तीए दंसह तओ सा । संवरियपयणचिट्ठा अन्भुद्धिवि संमुहा एइ ॥२३७॥ उवविटेणं पुट्ठा सुंदरिदीससि किमेवमुब्विग्गा? । किं सुमरसि सयणाणं सा जंपइ किमिह सयणेहिं ॥२३८॥ रबपि होइ बसिमं जत्थ जणो हिययवल्लहो मिलइ । पियविरहियाण वसिमंपि होइ अडवीइ सारिच्छं ॥२३९॥ कुमरो चिंतइ क्यिारफारक्यणाई जंपए एसा । ता नृणमनेइच्चिय लक्खिज्जइ वयणरयणाहिं ॥२४०॥ जओ । वीसंभपरवसेहिवि परूढसम्भावपेमपसरम्मि । उवयारो कीरइ माणुसम्मि कत्तो वैयं एयं ॥२४१॥ उवयारेहि परोच्चिय पिप्पइ अग्छति ते तहि चेव । इयरम्मि पवत्ता पेमामा फ्यासंति ॥२४२॥ तो भवियव्वं इह कारणेण मुणिऊण उडिओ कुमरो । निदामुद्दियदिट्ठीए तीए पत्तो वणस्संतो ॥२४॥ दिहो एगो पुरिसो तेणं सो पुच्छिओ जहा कुमरो। किं इह चिटइ, तेणं सो पुट्ठो एस को कुमरो? ॥२४४॥ प्रेक्ष्यानाकुला भविष्यति ततो नूनम् । मय्यनुरक्ताऽथ संवरिष्यति ततो न सुन्दरमिति ॥२३६॥ इत्यासन्नो भूत्वाऽऽत्मानं तस्यै दर्शयति ततः सा । संवृतमदनचेष्टाऽभ्युत्थाय संमुखैति ॥२३७॥ उपविष्टेन पृष्टा सुन्दरि ! दृश्यसे किमेवमुद्विग्ना । किं स्मरसि स्वजनानां सा जल्पात किमिह स्वजनैः । ॥२३८॥ अरण्यमपि भवति वसतिर्यत्र जनो हृदयवल्लभो मिलात । प्रियविरहितानां वसतिरपि भवत्यटव्या सदृशी ॥२३९॥ कुमारचिन्तयति विकारस्फारवचनानि जल्पत्येषा । तस्मान्नूनमस्नेहैव लक्ष्यते वचनरचनाभिः ॥२४०॥ यतः । विअम्मपरवशेरपि प्ररूढसद्भावप्रेमप्रसरे । उपचारः क्रियते मानुषे कुतो व्रतमेतत् ! ॥२४१॥ उपचारैः पर एव गृह्यते राजन्ति ते तत्रैव । इतरस्मिन् प्रवर्तमानाः प्रेमामा प्रकाशयन्ति ॥२४२॥ ततो भवितव्यमिह कारणेन ज्ञात्वोत्थितः कुमारः। निद्रामुद्रितदृष्टयां तस्यां प्राप्तो
१.स.म। ।
Jain Educati
o
nal
For Personal & Private Use Only
Minelibrary.org A