________________
251
'नाणि पुच्छिय आउस्सेसें' ज भणसि तंपि हुन जुत्तं । धम्मेण विणा सुंदरि ! जीवंताविहु मयच्चेव ।।२२८॥ यत;
"यस्य धर्मविहीनस्य दिनान्यायान्ति यान्ति च । स लोहकारभस्वेव श्वसन्नपि न जीवति ॥ इय भणिऊणं नमिऊण जिनवरं मिल्लिऊण त बाहिं । गंतुं नगरस्सतो जूयविढत्तेण दव्वेण ॥२२९॥ काराविऊण भोज पत्तो तत्थेव जत्थ सा मुक्का । काऊण पाणवित्तिं तत्थेव ठियाई स्वणमेगं ॥२३०॥ अह पेच्छइ कणगवई सुन्नमणं, होज कारण किमिह । सजणाण सुमरणंवा पण व वाहिया अहियं १ ॥२२१॥ इय चिंतंतो कुमरो सरीरचितं करित्तु जा बलिओ । तो विरहिणिव पेच्छइ कणगवई बहुवियारिलं ॥२३२॥ आलिहइ चित्तकम्मं कंठे घोलेइ पंचमुम्गारं । बाइजलभरियनयणा हरिणिव्व निरिक्खइ दिसाओ ॥२३३।। वामकरोवरिसंठियमुहपंकयमुक्कदीहनीसासा । अभणंतच्चिय साहइ मयणवियाराउरं चित्तं ॥२३४॥ कुमरो चिंतइ किमिमा करेइ इय विप्पलंभचिट्टाओ । किं मज्झ खणविओए किमन्नहा अहव किंबहुणा ? ॥२३५।। जइ मं पिक्खेऊणं अणाउला होहिही | पृष्टाऽऽयुःशेषे' यद्भणसि तदपि हि न युक्तम् । धर्मेण बिना सुन्दरि ! जीवन्तावपि हि मृतावेव ॥२२८॥इति भणित्वा नवा जिनवरं मुक्त्वा | या तांबहि । गत्वा नगरस्यान्तवृताजितेन द्रव्येण॥२२९॥कारयित्वा भोज्यं प्राप्तस्तत्रैव यत्र सा मुक्का । कृत्वा प्राणवृत्तिं तत्रैव स्थितौक्षणमेकम्।।२३०॥
अथ पश्यति कनकवी शून्यमनसं,मवेत्कारणं किमिह । स्वजनानां स्मरणं वा पथा वा बाधिताधिकम् ॥२२०॥इति चिन्तयन्कुमारः शरीरचिन्ता कृत्वा यावद्वलितः। ततो विरहिणीमिवपश्यति कनकवर्ती बहुविकारिणीम्।।२२१।। आलिखति चित्रकर्म कण्ठे घूर्णयते पञ्चमोद्वारम् । बाप्पजलभृतनयना हरिणीव निरीक्षते दिशः ॥२३३॥ वामकरोपरिसंस्थितमुखपङ्कजमुक्तदीनिःश्वासा । अभणन्त्येव कथयति मदनविकारातुरं | चित्तम् ॥२३४॥ कुमारश्चिन्तयति किमियं करोतीति विप्रलम्भचेष्टाः । किं मम क्षणवियोगे किमन्यथाथवा किंबहुना ! ॥२३५॥ यदि मां |
॥२३३॥ वामकरोवरिमाया कि मज्म खणविओए किमन्नहा
प्पलभचिद्यादपि हि न युग २२९॥कारी
पि हि मृतावेव ॥२२८॥इति मा
Jain Educati
o
nal
For Personal & Private Use Only
Dinelibrary.org