SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ सृ०च० ११२५| 250 रायलच्छिं पच्छा तो पुच्छिउं कमवि नाणि । थेवम्मि आउसेसे जं उचियं तं करिस्सामो || २२२|| ततः कुमारः प्राह; —दुघत्तं जं जुव्वणस्स तेणवि य कारणेण बुहा । एयम्मि वयं गहिउं अवियारा हुति थेरव्व ॥२२३॥ तथा चोक्तम् ;" मनसि जरसाभिभूता जायन्ते यौवनेऽपि विद्वांसः । मूढधियः पुनरन्ये भवन्ति वृद्धत्वयोगेऽपि ॥" तथा; काउरिसाणं विसमो विसमसरो न उण धीरपुरिसाण । मंसम्मि खग्गधारा तिण्हा न उणो य वज्जम्मि || २२४ || न जहिच्छं | इच्चाइवि न सुंदरं भोगलालिओ जीवो । सग्गेसुवि न य तित्तो जलणो इव हव्वनिवहेहि || २२५ || जाणिज्जर अवसाणम्मि सुयणु ! भोगेर्हि निच्छिओ नरओ । चत्तेहिं तेहिं जायइ गमणं सग्गापवग्गेसु ॥ २२६ || 'भोत्तॄण रायलच्छिं' जं भणियं तत्य तीए गिद्धीए । होइ अहोगमणं चिय नय इत्थ सुहं जओ भणियं ॥ २२७॥ “ औत्सुक्यमात्रमवसादयति प्रतिष्ठां क्लेशस्तु लब्धपरिपालनवृत्तिरेव । नैव श्रमापनयनाय यथा श्रमाय राज्यं स्वहस्तधृतदण्डमिवातपत्रम् ॥” बिषमो विषमशरो न यथेच्छं मानिता भोगाः॥२२१॥ मुक्त्वा राजलक्ष्मी पश्चात् ततः पृष्ट्रा कमपि ज्ञानिनम् । स्तोक आयुः शेषे यदुचितं तत् करिष्यावः ॥ २२२॥ दुर्लङ्घत्वं यद् यौवनस्य तेनापि च कारणेन बुधाः । एतस्मिन् व्रतं गृहीत्वाऽविकारा भवन्ति स्थविरा इव ॥२२३॥ कापुरुषाणां विषमो विषमशरो न पुनर्धीरपुरुषाणाम् । मांसे खड्गधारा तीक्ष्णा न पुनश्च वजे ॥ २२४ ॥ न यथेच्छमित्याद्यपि न सुन्दरं भोगलालितो जीवः । स्वर्गेष्वपि न च तृप्तो ज्वलन इव हव्यनिवहैः ॥ २२५ ॥ ज्ञायते ऽवसाने सुतनु ! भोगैर्निश्वितो नरकः । त्यकैस्तैर्जायते गमनं स्वर्गापवर्गयोः ॥२२६॥ 'भुक्त्वा राजलक्ष्मी' यद्भणितं तत्र तस्यां गृद्ध्या । भवत्यधोगमनमेव नचात्र सुखं यतो मणितम् ॥ २२७॥ 'ज्ञानिनं For Personal & Private Use Only national 볶이 १२५ । ainelibrary.org
SR No.600190
Book TitleSupasnaha Chariyam
Original Sutra AuthorLakshmangani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages430
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy