________________
.249 समं चलिया, विजासिदं सरह कुमरो ॥२१३॥ केणावि कारणेणं नहु पचोसो तओ वरमुहत्ते । मम्गठिओ तावसजुओ चरणेहिं चेव संचलिओ ॥२१॥ पाव सिमसंनिहाणं, पत्तो नगरस्स बाहिरुज्जाणे । सूरप्पहाभिहाणो दिवो मूरी भवसरूवं ॥२१५॥ भवियाण परूवंतो कुमरेण पणमिट यो य खणं । निसुओ जिणिदधम्मो भावेण य परिणओ तस्स ॥२१॥ महुरंपि मूरिवयणं कडुयं चिय अवगयं तमियरीए । आइपिचपलिचाणं महुरा किं सक्करा भाइ ? ॥२१७॥ तो कणगवई भणिया सुंदेरि ! सचं न सुंदरो एसो। संसारो दुइसारो क्सिमो कम्माण परिणामा ॥२१८॥ बहुपचवायभरिओ गिहवासो इंदियाणि चवलाणि । अइकुडिला पेमगई को जाणइ कइंव परिणमइ ! ॥२१९॥ ता एयाई सुंदरि ! सयं चयामो पवज्जिमो मगं । पुन्वपुरिसाणुचिन्नं तो भणियं तीइ एवमिणं ॥२२०।। किंपुण वियारबहुलं दुल्लंघं नाह ! जोव्वणारनं । अइविसमो विसमसरो न जहिच्छं माणिया भोगा ॥२२१॥ भोत्तण कुमारः ॥२१३॥ केनापि कारणेन न खलु प्राप्तः स ततो वरमुहूर्ते । मार्गस्थितस्तापसयुतश्चरणाभ्यामेव संचलितः ॥२१४॥ यावत्सीमसंनिधानं, प्राप्तो नगरस्व बाबोबाने । सूरप्रभाभिधानो दृष्टः सूरिभवस्वरूपम् ।।२१५॥ भविकेभ्यः प्ररूपयन कुमारण प्रणम्य ततश्च क्षणम् । श्रुतो जिनेन्द्रधमों मावेन च परिणतस्तस्य ॥२१६॥ मधुरमपि सुरिवचनं कटुकमेवावगतं तदितरया । अतिपित्तप्रदीप्तानां मधुरा किं शर्करा भाति ! ॥२१७॥ ततः कनकवती मणिता सुन्दरि ! सत्यं न सुन्दर एषः । संसारो दुःखसारो विषमः कर्मणां परिणामात् ॥२१८॥ बहुप्रत्यवायभृतो गृहवास इन्द्रियाणि चपलानि । अतिकुटिला प्रेमगतिः को जानाति कथमिव परिणमति ?॥२१९॥ तस्मादेतानि सुन्दरि ! स्वयं त्यजावः प्रबजावो मार्गम् । पूर्वपुरुषानुचीर्ण ततो भणितं तयैवमिदम् ॥२२०॥ किन्तु विकारबहुलं दुर्लई नाथ! यौवनारण्यम् । अति
परेपलिका
in Educatio
n
al
For Personal & Private Use Only