________________
सु०० ११२४||
Someone७00000
248 कुलवई विणयवित्तिकुलभवण! जीवसु चिरं तं । आसंसेमो अन किं तुह गुणलच्छिकमलस्स?॥तोकुलवइपायजुयं तावसतावसिजणं च नमिऊण । विहिमोचियसंभासो लद्धासीसो य सो चलिओ ॥२०७॥ कणगवईवि हु नमिउं तावसनाई समं परियणेण | स्वामेइ तावसीओ विसेसओ चरणनिहियसिरा ॥२०८॥ ताहिवि बहलनिरंतरसिणेहवसनिम्गयंसुधाराहिं । वणतावसीहि भणियं सदुक्खमेयारिस वयणं ।।२०९॥ अज्जम्हेहिवि नायं पियजोगो कारणं गुरुदुहाणं । निव्वटुंते जे तम्मि जायए नारयं दुक्खं ॥२१०॥ ता किंव इह भन्नउ संसारे इत्य सम्बजीवाणं । संजोयाउ विमोओ जायइ तो वच्चसु सुहेण ॥२११॥ किञ्च । पियदसणधणजसजीवियाण सज्जणसमागमाण च । को संतोसं पावइ एक मुत्तूण जियराय ? ॥२१२॥ एवं दिनासीसा कयसंभासा य तावसिजणेण | कुमरेण सेवा ! ॥२०॥ किन्तु करिष्यत्यधति तातस्तस्मालभतां तव प्रसादात् । समयान्तरे त्वद्वचनामृतपानं जन एषः ॥२०५॥ ततो भणति कुलपतिर्विनयवृत्तिकुलभवन ! जीव चिरं त्वम् । आशंसामोऽन्यत् किं तव गुणलक्ष्मीकमलस्य ? ॥२०६॥ ततः कुलपतिपादयुगं तापसतापसीजनं च नत्वा । विहितोचितसंभाषो लब्धाशीश्च स चलितः ॥२०७॥ कनकवत्यपि खलु नत्वा ताफ्सनाथं समं परिजनेन । क्षमयति तापसीविशेषतश्चरणनिहितशिराः ॥२०८॥ ताभिरपि बहलनिरन्तरस्नेहवशनिर्गताश्रुधारामिः । वनतापसीमिर्भणितं सदुःखमेतादृशं वचनम् | ॥२०९॥ अचास्माभिरपि ज्ञातं प्रिययोगः कारणं गुरुदुःखानाम् । निवर्तमाने यत्तस्मिञ्जायते नारकं दुःखम् ॥२१०॥ ततः किंवह भण्यतां संसारेऽत्र सर्वजीवानाम् । संयोगाद् वियोगो जायते ततो वन सुखेन ॥२११॥ प्रियदर्शनधनयशोजीवितानां सजनसमागमानां च । कः संतोषं प्राप्नोत्येकं मुक्त्वा जितरागम् ! ।।२१२॥ एवं दत्ताशीः कृतसंभाषा च तापसीजनेन । कुमारेण समं चलिता, विद्यासिद्धं स्मरति
१५. वयणवि।
ORG000000000000
in Educat
For Personal & Private Use Only
hinelibrary.org