________________
247
NAGARMA.MAANAMAN
इयरेणेव सहिज्जइ जामियं दुक्खाण रिछोली ? ॥१९६॥ आयनिऊण वयण कणगवईए तो भणइ परो। दिव्यस्सव अदिहस्स | अरिणो इह करउ किं पुरिसो ? ॥ १९७ ॥ इय भणिउं रयणीए अपमत्तो जाव चिट्ठए ताव । सो पचो वो धरि पाएसु भामि | गयणे ॥१९८॥ अफालिस्सइ धरणीए जाव ता तेण विरसमारसियं । रक्खसु कुमार ! रक्खसु खमसु इये मना अवराहे ॥१९९॥
न पुणो एवं काहं तुज्झाई किंकरो तओ तेण । मुक्को दयाए खयरो दीणेसु न दारुणा गरुया ॥२०॥ आसमपयम्मि पुणरवि | पत्ताई दोवि कुलवइसमीवं । कइवयदिणाई तत्यवि तावसनेहेण ठायंति ॥२०१॥ कणगवईवि हु सह ताक्सीहिं कीलेइं विकिहकीलाहिं। कुमरो कुलवइपासे निसुणेइ य धम्मसत्याई ॥२०२॥ अह कुलवइमन्नदिणे कुमरो विनवइ मज्झ वसणमित्र । पहु ! परमूसवभावण परिणय तुम्ह दंसणओ ॥२०३॥ कत्थबह विट्ठाहारसूयरो कत्य सालिदहिभत्तं । कहमेस विसयगिद्धो जणो कहि तुम पयसेवा ? | ॥२०४॥ किंतु करिस्सइ अधिई ताओ ता लहउ तुह पसायाओ । समयतरम्मि तुहवयणअमयपाणं जणो एसो ॥२०५॥ तो भणइ कनकवत्यास्ततो भणति कुमारः। दैवस्येवादृष्टस्यारेरिह करोतु किं पुरुषः ॥१९॥ इति मणित्वा रजन्यामप्रमणे यावत् तिष्ठति तावत् । स प्राप्तस्ततो धृत्वा पादयोमयित्वा गगने ॥१९८|| आस्फालायिष्यति घरण्यां यावत्तावत्तेन विरसमारसितम् । रबमार ! रक्ष क्षमस्वेमान् ममापराधान् ॥१९९॥ न पुनरेवं करिष्ये तवाहं किङ्करस्ततस्तेन । मुक्तो दयया खचरो दीनेषु न दारुणा गुरवः ॥२००॥ आश्रमपदे पुनरपि प्राप्तौ द्वौ कुडपतिसमीपम् । कतिपयादिनानि तत्रापि तापसस्नेहेन तिष्ठतः ॥२०१॥ कनकवत्यपि खलु सह तापसीमिः क्रीडति विविधक्रीद्याभिः । कुमारः कुलपतिपार्श्वे शृणोति च धर्मशास्त्राणि ॥ अथ कुलपतिमन्यदिने कुमारो विज्ञपयति मम व्यसनामिदम् । प्रमो ! परमो| त्सवभावेन परिणतं तव दर्शनतः ॥२०३॥ क्वान्यथा विष्ठाहारसूकरः क्व शालिदधिभक्तम् । कयमेष विषयगृढो जनः क्व युष्माकं पाद
COM
For Personal & Private Use Only