________________
246
भ००
।१२३
सु०च०
भवोवजियगरुयदुक्यवसवत्तिणो जए जीवा । तं नत्यि किंपि दुक्खं संसारे जंन पाविति ॥१८८॥सुनारबाई समासयति चइऊण| मिह कलत्ताई । एएण कारणेणं सुंदरि ! मुणिणो महाभागा ॥१८९॥ भोगामिसम्मि गिद्धालुद्धा गिहवासघणकलतेसु । अम्हा| रिसा अहन्ना किं सुंदरि ! जं न पावंति॥१९०॥ इच्चाइ जंपिऊण कणगवई गहिय गिरिनइं पत्तो ।तो मज्जिउंजहिच्छं भुजंति फलाई, | अहदोवि ॥१९१॥ तत्येव पसुत्ताई रयणीए अवाहियाई तेणेव । खित्ताई पुणो रयणायरम्मि पुणरवि य मिलियाई ॥१९२॥ किं अज्जउत्त ! एयं, कुमरो पभणेइ सुंदरि ! न किंपि। विहिविलसियं विमोत्तुं एसा तो भणइ किं एवं ? ॥१९॥ जयओ। दिव्वस्स मत्थए पाडिऊण सव्वं सहति काउरिसा । दिव्योवि ताण संकइ जाणं तेओ परिप्फुरइ ॥१९४॥ ता मा मुबसु महायस ! उच्छाई भुषणपसरियपयाव ! । इय मज्झत्थो तं जाव ताव अनो परिप्फुरइ ॥१९५॥ त कत्य गयं तुह नाह ! पोरिसं गरुयसत्तुनिट्ठवणं । जगति जीवाः । तन्नास्ति किमपि दुःखं संसारे यन्न प्राप्नुवन्ति ॥१८८॥ शून्यारण्यानि समाश्रयन्ति त्यक्त्वेह त्राणि । एतेन कारणेन सुन्दरि ! मुनयो महाभागाः ।।१८९॥ भोगामिषे गृद्धा लुब्धा गृहवासघनकलत्रेषु । अस्मादृशा अधन्याः किं सुन्दरि ! यन्न प्राप्नुवन्ति ! ॥१९०॥ इत्यादि बल्पित्वा कनकवती गृहीत्वा गिरिणी प्राप्तः । ततो मजित्वा यथेच्छं भुञ्जाते फलानि, बब द्वाव पि ॥१९१॥ तत्रैव प्रसुप्तौ रजन्यामपहतौ तेनैव । क्षिप्तौ पुना रत्नाकरे पुनरपि प मिलितौ ॥१९२॥ किमार्यपुत्र ! एतत, कुमारः प्रमणति सुन्दरि ! न किमपि । विधिविलसितं विमुच्यैषा ततो भणति किमेवम् ॥१९॥ यतः । देवस्य मस्तके पातयित्वा सर्व सहन्ते कापुरुषाः । देवमपि तेभ्यः
शहते येषां तेजः परिस्फुरति ॥१९॥ तस्माद् मा मुश्च महायशः ! उत्साहं मुवनप्रसृतप्रताप ! | इति मध्यस्वालं यावत्तावदन्यः परिभास्करति ॥१९५॥ तत् कुत्र गतं तव नाथ ! पौलं गुरुशत्रुनिष्ठापनम् । इतरेणेव संखते यदिवं दुःखानां पक्डिः ! ॥१९॥ माकर्ण्य वचनं
NAGAVAN
10।१२३
.
JainEducati
For Personal & Private Use Only
J
ainelibrary.org